________________
श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (३९
१ । ३ । ६० । इ. मू. धस्य ढ. । दस्तड्ढे । १।३ । ४२ । इ. स. हलुक दीर्घश्च) विशालाः धनाश्च निचिताः तैः ॥ ७२ ॥
स एव देवः स गुरुः स तीर्थ, स मङ्गलं सैप सखा स तातः । स प्राणितं स प्रभुरित्युपासा,-मासे जनस्तद्गतसर्वकृत्यैः ।। ७३ ॥
(व्या०) स इति । जनैलोकै स एव भगवान् इति अमुना प्रकारेण उपासागास सेव्यते स्म । उपासामास इति क्रियापदं अष्टसु स्थानकेपु संयोज्यते । स एव भगवान् देव इति चतुःषष्टीन्द्र सुरासुरनरप्रभृतिलोकैः सेव्यपादारविन्द:स्वात् स एव भगवान् गुरुरिति लोकानामाचार व्यवहार विधा शिल्प विज्ञानादि प्रकाशकत्वात् । स एव जिनस्तीर्थमिति । 'अगाधे विमले शुद्ध सत्पशीलसमेऽले, स्थातव्यं जंगमेतीर्थ जानार्जवदयापर' इत्यादि तीर्थलक्षणाश्रितत्वात् । स स्वामी मंगलमिति सर्वपापच्छेदकरत्वात् । स एष जिन सखा मित्रमाश्रितजनान लाध्यकर्मोदयकारकत्वात् । स जिन. प्रभु, स्वामी तात: पिता इति भव्यान मन्तरंगशत्रुभ्योरक्षकत्वात् । स भगवान् प्राणितं (क्लीवे क्तः । ५१३ ॥ १२ ॥ इ. सू. अपूर्वक अन् 'धातामवि क्तः) जीचितमिति पुण्यमाजी पुण्यरूपजीवि दायकत्वात् । स जिनः प्रभुः स्वामी इति सकलरीति-नीतिस्थितिभिः प्रजानां पालकत्वात् । कैनः तद्गत सर्वकृत्यः तस्मिन् भगवति गतानि स्थितानि सर्वात कृत्यानि येषां ते ते तद्गतिसर्वकृत्यैः ॥ ७३ ॥
योगीश्वरो भिनभिन्यतनु -मम्यवानुदरकंदरगा यमातुः । पालो युवाप्यनपहायतस यात्र-द्वदं विवेश दयानि यदीक्षकाणाम।
(या०) योगीश्वर इति यो भगवान् योगीश्वर. (युजमुजमज-हनः । ५ । २ । ५ । इ. सू. युज् धातोः शीलादि सदर्थ घिनण् । तेऽनिटश्वजी ५.गो चिति । ४ । १ । १११ । इ. स. नस्य ग स्थेशमासपिसकसो वरः । ५ ।।२। ८१ । इ. स. ईश् धातोः शालादिसदर्थे वर: प्रत्ययः । योगिन