________________
३८) श्रीजैनकुमारसम्भवाध्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
इत्यश्च । ३ । २ । १११ । इ. सू. मोऽन्तः । पश्ययत्नाछेथे । ३ । १। ७६ । इ. सू. षष्ठी तत्पुरुषः भृधातोः णक तृचौ । इ. सू. कतरि तृच् नामिनोगुणोऽविडति । ४ । ३ । १ । इ. सू. गुणः) भुज कुटिलं गच्छन्तीति भुजङ्गाः सपाः तेषां भर्ती स्वामी तस्य शेषनागाधिराजस्य । अद्धतन आश्चर्यण शिरः शोष थुनानस्य धुनतः सतः । भूभार भुव: भार• पृथ्वीभार एव अन्तरायो विनरूपोऽभवत् । किं कृत्वा तस्य स्वामिनो यश एव अमृतं तत् निपीय पित्वा । कोश यशः । नागांगनात्यकुंडोपं नागानां सर्पाणामंगना भारतासामास्यानि मुखानि तान्येव कुंडा तेभ्य उद्भवो यस्य तत् पातालकन्यामुखरूपकुंडोत्पन्नं न च कुंडेयमृत वर्तते इति वचनात् ॥ ७१ ॥
वत्तां यशोऽस्याखिललोलग-सर्वस्वसपिताभिमानम् । भुणेदव्यूढधननिवडू, मपि त्रिलोकाटनलंपट यत् ॥७२॥
(या०) पत्तामिति । अस्य भगवतो यशः अखिललोलगसर्वस्व सर्वकपताभिमान (सात् सहश्च । ५ । १ । १११ । इ. सू. खः खित्यनव्य-च इ. सू. मोऽन्तः भावे त्वतल् इ. सू. तल ) अखिलाश्चते लोलाश्च अखिललोला: समस्तचपलपदार्थाः तेषां यो गस्तिस्य यत् सर्वस्वं तस्य सर्वकषता सर्वङ्कपत्तीति सर्वकपस्तस्य भावः सर्वकषता अखिललोलावस्य सर्वस्वसर्वकषता तस्या अभिमान: अहंकार स्तम् । धत्तां बिभर्तु । कोऽर्थः भगवती हि यशत्रिभुवन सर्व વધપામ્યોડતિવપઝન વિશ્વ વ્યામોતિ વત્ યો મુળરીતા છે गांभीर्य चातुर्य माधुर्यादिभिर्दवरकैः वा निबद्ध बद्धमपि त्रिलोकाटनपटं त्रिलोक अटनं तस्मिन् लंपट विश्वभ्रमणरसिक वर्तते । किं लक्षणे. गुणैः ६६ (बाल, स्थूले ६० । ४ । ४ । ६९ । इ. सू. निपातः) निश्चला. व्यूढा (वह धातो. क्ततपतू इ. सू. क्त: यजादि बचे. किति । ४ । १ । ७९ इ. सू. वृत् । हो बुट् पदान्ते । २ । १ । ८२ । इ. स. हस्य ढः अधश्चतुर्थात्तथोर्थः । २॥ १ । ७० । इ. सु. तन्य ध । तवर्गस्य श्रवर्गष्टवीभ्यां योगे 'चटवर्मो ।