________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (३७
७ । २ । ६ । इ. सू. मत्वर्थे इनू ) स्वर्मिणां देवानां पतिः स्वर्गिपतिस्तस्य इन्द्रस्य सभायां तदीये तस्य स्वामिसत्के कीर्त्यमृते कीर्ति (सातिहेतिपूर्ति जूतिज्ञप्तिकीर्ति । ५ । ३ । ९० । इ. सू. कीर्ति शब्दो निपात्यते ) रेव अमृतं कीर्त्यनृतं तस्मिन् आविष्कृते प्रकटीकृते सति पुनश्च तत्पानतः तस्य कीर्त्यमृतस्य पानतः पानात् नाकि (नकं अकं नविद्यते अकं यस्मिन् स नाक' उष्ट्र मुखादयः । इ. सू. समास नखादय: । ३ । २ । १२९ । इ. सू. नञोSकाराभाव नाकोsम्ति एषा मिति नाकिन अतोऽनेकस्वरात् इति इन्) लोके देवलोके तुष्यति तृप्तिं प्राप्नुवति सति ॥ ६९ ॥
मेरी नमेरुदुतले तदीयं, यशो हयास्यैरुपवीण्यमानम् । श्रोतुं विशालापि सुरैः समेतैः, संकीर्णतां नन्दनभूरलंभि ॥ ७० ॥
4
( व्या० ) मेराविति ॥ सुरैर्देवैः विशालापि विस्तीर्णापि नन्दनभू' नन्दनस्य नन्दनवनस्य भूः भूमिः संकीर्णतां (तक्तवतू । ५ । १ । १७४ । इ. सू. क्तः । ऋल्वादेरेपांतो नोऽप्रः । ४ । २ । ६८ । इ. सू. तस्य नः | ऋतांङ्किति इर् । ४ । ४ । ११६ । इ. सू. इर् रघुवर्णा नोण - रे । २ । ३ । ६३ । इ. सू. 'नस्य ण । भावे त्वतल इ. सू. भावे तलु) अलंभि संकीर्णत्वं प्रापिता । किं लक्षणैः सुरै । तदीयं तस्येदं भगवतो यशः श्रोतुमाकर्णयितुं समेतैमलितैः । कथंभूत यश: मेरौ मेरुपर्वते । नमेरुद्भुतले नमेरुवृक्षस्य तलेउधस्तात् । हयास्यैः हयस्य अश्वस्य आस्यं मुखमिव आस्यं येषां ते तैर्गन्धर्वैः किनरे रुपवीण्यमानं वीणया गीयमानम् ॥ ७० ॥
यशोऽमृतं तस्य निपीय नागां-गनाखकुंडोद्भवमद्भुतेन । शिरो घुनानस्य भुजङ्गमर्तु भुंभार एवाभवदंतरायः ॥ ७१ ॥
(०या० ) यश इति । भुजङ्गमर्तु (नाम्नो गम खड्डौ च । विहायरास्तु चिहः । ५ । ३ । १३१ । इ. सू. खड् प्रत्यय । खित्यनव्ययाऽरुषोर्मोऽन्तो