________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (३५
स्चरात् । ७ । २ । ६ । इ. सू. इन् ।) तुरगो वश्यो भवति । तत् तस्मात् कारणात् उरसिलोऽपि (लोमपिच्छादेः लम् । ७ । २ । २८ । इ. सू. उस शब्दात् इल प्रत्यय) बलवानपि अनङ्ग नास्ति अंगं शरीरं यस्य सः कंदर्प तं । भगवन्तं सशंकमेव यथा भवति तथा उपाचरत् सेवते स्म । कि लक्षणोऽनंगः तदंगजन्मा तस्य चित्तस्य अंगजन्मा पुत्र: । कोऽर्थ. यदि पिताश्योभवति तदा पुत्रस्तु अवश्यमेव वश्यो भवेदिति भाव. ॥ ६५ ।।
पश्चादमुष्यामरवृन्दमुख्याः , पट्टाभिषेकं प्रथयांबभूवुः, । प्रागेव पृथ्व्या प्रससार दुष्ट,-चेष्टोरगीवज्रमुखः प्रतापः ।। ६६ ।।
(व्या०) पश्चादिति ॥ अमरवृन्दमुख्या अमराणा देवानां वृन्दाः समूहाः तेषु मुख्याः सुरेन्द्रा अमुष्य स्वामिनः पट्टाभिपेकं (भावाऽकत्रोंः । ५। ३ । १८ । इ. सू. भावे व । लधोरुपान्त्यस्य । ४ । ३ । ४ । इ. सू. गुणः। केऽनिश्चिजो कगो घिति इ सू. चस्य कः । ४ । १ । १११ । ) राज्याभिषेक पश्चात् प्रथयाबभूवुः विस्तारयामासु. । अमुष्य भगवत' प्रताप (भावाऽकों । ५ । ३ । १८ । इ. सू. भावे धम् । ) पृथिव्यां प्रागेव प्रथममेन प्रससार प्रसरति स्म । कि लक्षण प्रतापः दुष्टचेष्टोरेगीवप्रमुख: दुष्टाना मन्याय. कारिणां चेष्टा सैव उरगी (नाम्नो गम: खड्डौ च विहायसस्तु विहः । ५।१ १३१ । इ. सू. ङ पृषोदरादित्वात् सलोपः । पचायोगादपालकान्तात् । २॥ ४ । ५९ । इ. सू. डीः अस्य ज्यां लुक । २ । ४ । ८६ । इ. सू. अस्य लोपः) सर्पिणो तस्या' वनमुखो गरुडसमानः ॥ ६६ ॥ आनचुरिन्द्रा मकरन्दविन्दु-संदोहवृत्तस्नपनावयत्नम् । मन्दारमाल्य मुकुटाग्रभाग-भ्रष्टनमन्तोनुदिनं यदंनी ॥६७ ॥ __ (न्या०) आनुर्बुरिति ॥ इन्द्र। यदी यस्य स्वामिन अंधी यदधी तौ यदीयपादौ । मन्दारमाल्यैः मन्दारस्य माल्यानि तैः मन्दारकुसुममालाभिः ।