________________
૪) શ્રીનેનમાપ્તસ્માલ્યમાાવ્યમ્ ટીજાલમહંતમ્ ॥ સઃ ફ્
आश्रयति स्म | टुवेपृड् केप्टड् गेटड् कड् चल्ने इति धातोर्णिनिप्रत्यये वेपिन् इति स्थात् अत कारणात् अवेपियच्छायलवे न वेपते इत्येवं शील अवेपी तस्मिन् यस्य भगवत छायलवे कान्तिलेशेऽपि लब्धे प्राप्ते सति हेम सुवर्ण लोके लोकमध्ये | सुवर्णश्रुतिं (श्रवादिभ्यः । ५ । ३ । ९२ । इ. सू. स्त्रियांतिः) शोभनोवर्णः यस्य सः सुवर्ण सुवर्ण इति श्रुतिः ख्याति तामाप | भगवान् सुवर्णवर्णशरीरी वर्तते इति भावः ॥ ६३ ॥
द्युम्नं जगत्युपयोगि गुप्तं, यच्छैशवेऽभूत् परमार्थदृष्टेः । तद्यौवनेनोत्सववत् प्रकाश, मकारि माद्यत्प्रमदेन तस्थ ॥ ६४ ॥
( व्या० ) धुम्न मिति ॥ यत् घुम्नं वलं पक्षे धनं तस्य भगवतः शैशवेવાત્સ્યે गुप्तमभूत् । किं विशिष्टस्य तस्य परमार्थदृष्टेः परमार्थे मोक्षे दृष्टिदर्शनं यस्य तत्य पक्षे परमार्थे प्रकृष्टार्थे द्रव्ये दृष्टि यस्य तस्य किं लक्षण युम्नं जगमृत्युपयोगि जगतो विश्वस्य मृतिः पोपणं तस्मिन् उपयोगि । धनवान् जगतः पोषणं कर्तुं समर्थ' । भगवान् भेरुदंडे पृथ्वीछत्रं कर्तुं समर्थोऽस्ति । तद् द्युम्नं यौवनेन प्रकाश प्रकटमकारिक्रियते स्म । किं चत् उत्सववत् (स्यादेरिवे । ७ ।
१ । ५२ । इ. सू. सादृश्येऽर्थे वतु प्रत्ययः) यथा उत्सवेन द्युम्नं धनं प्रकाशीक्रियते किं लक्षणेन यौवनेन माद्यत्प्रमदेन माद्यन्त्यः प्रमदाः येन तत् माद्यत्प्रमदतेन उत्सवेन किं लक्षणेन पक्षे माद्यन्तः प्रमदा हर्षादयो येनतेन ॥ ६४ ॥
यूनोऽपि तस्याजनि वश्यमश्व, वारस्य वाजीव सदैव चेतः । सशंकमेवोरसिलोऽप्यनङ्ग, स्तद्गजन्मा तदुपाचरतम् ॥ ६५ ॥
( व्या० ) यून इति । तस्य भगवतो यूनोऽपि (वन् युवन् भवोनो डी स्वावलुट् स्वरे व उ । २ । १ । १०६ इ. सू. व उ । समानाना तेन दीर्घ ' । १ । २ । १ । इ. स् ढोर्ध 1 ) यौवनारूढस्यापि चेतश्चित्तं सदैव चश्यमवीनमजनि जातं कस्येव अश्वारस्येव (कर्मणो अण् । ५ । १ । ७२ । इ. सू अण् | अश्चं वारयतीति अश्ववारः ) यथा अश्ववारस्य वाजी (अतोऽनेक