________________
।
३२) श्री जैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ ( व्या० ) अर्धमिति ॥ के विज्ञा. बुधा पुरुषा अष्टमी च अन्यत् राकापूर्णिमां च तन्नाथतया तौ अर्धपूर्णोवधू चन्द्रौ नाथौ स्वामिनौ ययोस्ते तन्नाथे तयोर्भाव तन्नायता तथा तन्नायतया तिथिषु पंचदशस्वपि गरिष्ठां (गुणाङ्गाद्वेष्ठेयसू । ७ । ३ । ९ इ. सू. इष्ट प्रत्यय प्रकृष्टेऽर्थे प्रियस्थिर स्फिरोवृन्दम् । ७ । ४ । ३८ । इ. सू. गुरो गरादेश 1 ) ज्येष्ठां न जगुः (आत् सन्व्यक्षरस्य । ४ । २ । १ । इ. सू. आः द्विर्धातु परो धेः । ४ १ ॥ १ । इ. सू. द्विर्भाव ह्रस्व । ४ । १ । ३९ । इ. सू. पूर्व ह्रस्वः गहोज: । ४ । १ । ४० । इ. सु. पूर्व गस्य ज इडेत् पुंसि चातो लुक् । ४ । ३ । ९४ । इ. सू. आकारस्य लुक् गैं धातो कर्तरि परोक्षा) न कथयामासुः अपि तु जगुरेव । किं कृत्वा अर्ध विधुं च अन्यत् पूर्ण विधुं चन्द्रं ललाटमुखछलातू तदंगभूतौ तस्य भगवतः अंगभूत अंगतांगतौ वीक्ष्य दृष्ट्वा । कोऽर्थः स्वामिभाल મર્ચન્તન્દ્રસદશું મુલે સંપૂર્ણશ્વન્દ્રમંડલદર્શી નામૂત્ તેન અષ્ટમીવાળમાૌ સર્વतिथिमध्ये गरिष्ठे जाते इति कथ्यते ॥ ६० ॥
द्विष्टोऽपि लोकैरमुना रवमूर्ध्नि, निवेशितः केशकलापरूपः । वर्णोऽवरः श्रीभरमापनाथ, प्रसादसाध्येद्युदये कुलं किम् ॥ ६१ ॥
( व्या० ) द्विष्ट इति ॥ अवरो वर्ण अप्रशस्यः श्यामवर्णः नीचवर्णो वा श्रीभरं श्रिया शोभाया. भर समूहस्तमाप प्राप । कीदृशो वर्ण लोकैर्जने [र्द्विष्टोऽपि पुनश्च कीदृशः अमुना भगवता । स्वमूर्ध्नि (ईडौ वा । २ । १ । १०९ । इ. सू. अनोडस्य लुगू वा ) आत्मीयमस्तके निवेशित आरोपित 1 पुनः कीदृश' केशकलापरूप केशानां कलापः समूहः स एव रूपं यस्य सः हि निश्चितम् ॥थप्रसादसान्ये (ऋवर्ण व्यञ्जनात् ध्यण् । ५ । १ । १७ । इ. सू. साधू धातो र्घ्यण् ) नाथस्य स्वामिनः प्रसादोऽनुग्रह' तेन साध्यस्तस्मिन् एतादृशि उदये सति कुलं किं वीक्ष्यते । कोऽर्थ नृपो यस्य पुंसः प्रसादाभि