________________
श्रीजैनकुमारसम्भवास्यमहापाव्यम् टीकासमलंहतम् ॥ सर्गः १ (३१
यानि मनासि तान्येव मयूरास्त । पक्षे प्रमदेन हर्पण उन्मदिवो ये मनसो मयूगस्तः । नृत्यं नाट्य मकारि (कृधातो. कर्मणि अद्यतनी) क्रियते स्म । कि कृत्वा तयुगं तस्य भगवतो भ्रुधो युग युगलं कृष्णाम्ररेखानमतः कृष्णा श्यामा या अभ्राणा मेवानां रखा पंक्ति स्तस्याः यो भ्रमो विभ्रमस्तस्मात् कृष्णा: । कि विशिष्टमयूरः यौवनवाहिनत र्यनो भावो यौवनं तदेव बहिस्तेन ततास्त: यौवनरूपवैश्वानरसंतप्तै. पुन किविशिष्ट विलसांकलापै विलसन् कलानामापः प्राप्तिर्येषु ते तैः पक्षे विलसन् कलापः पिच्छसमूहो येषु ते तैः । दावानलसंभवे च पतितत्वं मयूगणामपि स्यात् ।। ५८ ॥ भ्रान्त्वाग्विलेंगेऽस्य शो वशाना, प्रभापयोऽक्षिापयोनिपीय । छायां चिरं भूलतयोरुपाय, भालस्थले संदधुरध्वगत्वम् ।। ५९ ॥
(व्या०) मानवेति । वशानां नारीगां शो दृष्टयः अस्य भगवतः अखिलेसमस्त अङ्गे शरीरे भ्रान्त्वा । (अहन् पञ्चमस्य वि विङति । ४ । १ । १०७ । इ. सू. दीर्घ । न धृवर्गेऽन्त्योs पदान्ते । १ । ३ । ३९ । इ. सू. परस्व:) तत. परं अक्षिप्रपयोः अक्षिणी नेत्रे एवप्रपे तयोः लोचनरूपप्रपयो: प्रभा कान्तिय योजलं प्रभारूपं जलं निपीय पीत्वा । मूलतयोः ध्रुवौ एव लते पल्ली तयो वाल्यो छायां चिरं चिरकाल मुपास्य सेवित्वा । भालस्थले भालं ललाटमेव स्थलं तस्मिन् अवगत्वं (नानो गम' खड्डौ च विहायसस्तु विहः । ५। १ । १३१ । इ. सू. डः । डियन्त्यस्वरादेः । २।१।१५४ । इ. सू. अन्न्यस्वरादे लोप: । नानीनोऽन ह्रः ।२।१ । ९१ । इ. सू. अध्यनो नलोप भावत्वतल । ७ । १ । ५५ । इ. सू. त्व) पथिकवं संदधुः संदधते स्म । अन्या अपि पथिका अंगनानिदेश भ्रा.पा प्रपासु पय: पापा लतयोः सर्ववाल्यो. छाया मुपास्य स्थलमार्गे गमनं कुर्वन्ति ॥ ५९ ॥ अर्ध च पूर्ण च विधु ललाट-मुखच्छलाद्वीक्ष्य तदंगभूती । न के गरिष्ठां जगुरष्टमी च, राकां च.तभाथतया तिथीधु ॥ ६०॥