________________
૩૦) શ્રીનન માનત્તમાષ્યમહાદાન્યન્ ટીજોલમહંતમ્ | સર્
चिरं चिरकालं । चिखेल क्रीडां चकार । वार शब्दो व्यंजनान्तोऽत्र ज्ञेयः । किं विशिष्टा श्रीः स्मश्रुवने कूर्वरूपोद्याने विहारं विचरणं वितेनुपी (तत्र सुकानौ तद्वत् । ५ । २ । २ । इ. सु. परोक्षायां कसु वबस उष् मतौ च । २ । १ । १०५ । इ. सू. अधुटिपरे क्वस उष् अधातूहदितः । २ । ४ । २ । इ. सू. ङीः) कृतवती पुनश्च कीदृशी दोलारसाय दोलाया रसस्तस्मै आन्दोलनरसकृते । श्रितकर्णपालि श्रिता कर्णपालि यया सा ॥ ५६ ॥
पद्मानि जित्वा विहितास्य दृग्भ्यां सदा स्वदासी ननु पद्मवासा | किमन्यथा सावसथानि याति तत्प्रेरिता प्रेमजुषामखेदम् ॥ ५७ ॥
(व्या०) पद्मानीति || अस्य भगवतो दृग्भ्यां नेत्राभ्यां पद्मवासा (उष्ट्र मुखाद्रयः । ३ । १ । २३ । इ. सू. व्यधिकरणबहुव्रीहिः) पद्मकमले वासो निवासो यस्था. सा पद्मवासा कमलनिवासिनी लक्ष्मी ननु निश्चितं सदा (सदाधुनेदानतदानीमेतहिं । ७ । २ । ९६ । इ. सू. सर्वशब्दात् दा प्रत्ययः सर्व शब्दस्य स भाव कालेऽर्थे ) निरन्तरं स्वदासी स्वस्यात्मनो दासी किंकरी विहिता किं कृत्वा पद्मानि कमलानि जित्वा । अन्यथा किं कथं सा पद्मवासा लक्ष्मीः तत्प्रेरिता ताभ्यां दृग्भ्यां नेत्राभ्यां प्रेरिता । प्रेमजुषां स्नेहवतां आवसथानि गृहाणि अखेदं खेदरहितं यथा भवति तथा याति । कोऽर्थः स्वामिदृग्म्यां મનનાનાં વારિદ્રોમાં યાયો નોાં નન્તિ પરે પડે સઁપથ વિનુમન્તાંત
714' || 90 ||
कृष्णाभ्ररेखाभ्रमतो निभालय, तद्भ्रूयुगं यौवनवतिः । अकारि नृत्यं प्रभदो-गदिष्णु-मनोमयूरै विलसत्कलापैः ॥ ५८ ॥ प्रमदोन्मदिष्णु ( उदपचिपतिपदिमदे | तृतीयस्यपञ्चमे । १ । ३ । १ । इ. सू. प्रमदानां स्त्रीणां उन्मदिष्णूनि उन्मदगीलानि સ્રોળ
( व्या० ) कृष्णास्त्रेति ॥
५ । २ । २९ । इ. सू. इष्णु उदो दस्य नो वा) मनोमयूरे.