________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (२९
વિધાતા વિલાયતે | જોડાથે સ્વામી નિત નાતાશ્રવત્ તાદબ્રુ મેરત્રિન हनिष्यतीति भावः । लोकेऽपि यो बलवान् स्यात् तस्यैव वीमा शत्रुहननावसरे क्रियते ॥ ५४॥ अयस्करापुल्लसदंशुराशी, पार्श्वद्वयासीनजनेषु तस्य । कली कपोलावकरप्रयत्न-हैमात्मदर्शवमशिश्रियाताम् ॥ ५५ ॥
(न्या०) श्रेयस्कराविति ॥ तस्य भगवत कलौ मनोज्ञौ कपोलौ पार्श्वद्वयासीनजनेषु पार्श्वयोः इयं तस्मिन् आसीनाचते (आसीनः । ४।४।११५ इ. सू. आसीन निपात:) जनाश्च तेषु उभयोः पार्श्वयोः उपविष्टलोकेषु । अकरप्रयत्नहैमात्मदर्शवं हस्तोपक्रमरहितस्वर्णमयदर्पणत्वं अशिश्रियाता (णिश्रीदुसुकमः कतरिडः । ३ । ४ । ५८ । इ. सू. कतरिड । द्वि (तु. परोक्षाडे प्राक्त स्वरे स्वरविधेः । ४ । १।४ । इ. सू. द्विर्भाव । संयोगात् । २ । ११ ५२ । इ. सू. इयादेश) माश्रितवन्तौ कि विशिष्टौ कपोलो श्रेयस्करी (हेतुतच्छोलानुकूले-पदात् । ५।१।१०३ । इ. सू. टः । इत्युक्त कृता । ३।१। ४९ । इ. सू. तत्पुरुषः) अत' कृकमि-यस्य ।२।३ । ५। इ. सू. रस्य सः) पुनश्च कि विशिष्टौ उल्लसदंशुराशी उलसन्तः अंशूनां राशयः समूहा ययोत्तौ उगछत्किरणसमूहो ॥ ५५ ॥
वितेनुषी श्मश्रुवन विहार, दोलारसाय श्रितकर्णपालिः । स्फुरत्प्रभावारि चिरं चिखल, तदाननांभोजनिवासिनी श्रीः ॥५६॥
(व्या०) वितेनुषी इति ॥ तदाननांभोजनिवासिनी (अजाते. शीले । ५। १ । १५४ । इ. सू. शीलेऽर्थे णिन् स्त्रियां नृतोऽत्वत्रादे डा. । २ । ४ । १ । इ. सू. डी:) तस्य भगवत. आननं मुख तदेव अंभोज कमल तस्मिन् निवसति इत्येवं शीला तन्मुखकमलनिवासिनी श्रीलक्ष्मी । स्फुरत् प्रभावारि स्फुरत् चतत् प्रभा कान्तिरेवपाश्चजलं तस्मिन् प्रसरत्प्रभारूपजले