________________
श्रीजैनकुमारसम्भवा महाकाव्यम् टीकासमलंटाम् ॥ सर्गः १० (३३५
सावयववंत ८ प्रियंवद ९ कीर्तिवंत १० त्यागी ११ विवेकी १२ शृङ्गारवंत अभिमानी १४ श्लाघ्यवंत १५ समुज्ज्वलवेष १६ सकलकलाकुशल ९७ सत्यचंत १८ प्रिय १९ अवदान २० सुगंधप्रिय २१ सुवृतमंत्र २२ क्लेशसह २३ प्रदग्धपध्य २४ पंडित २५ उत्तमराव २६ धमित्व २७ महोत्साही २८ गुणग्राही २९ सुपात्रग्राही ३० क्षमी ३१ परिभावुकश्चेति लौकिक ३२ द्वात्रिंशत् नायकगुणाः तेषां गुणानां ग्रामः समूह तस्य गाने परा तत्परा तथा ॥ - आङ्गिकाभिनय विज्ञयाऽन्यया, शस्तहस्तक विहस्तहस्तया । एतदीयहृदिपूरितं मरु-लोलपल्लव लताकुतूहलम् ॥ ६९ ॥
•
( व्या० ) आङ्गिक इति । अन्यया स्त्रिया एतदीयहृदि एतस्याः सुमङ्गलाया इदं एतदीयं एतदीयं च हृदयं च तस्मिन् एतस्या' सुनङ्गलाया हृदये मरुलोलपल्लवलताकुतूहलं मरुता वायुना लोलाश्वश्वला. पल्लवा यस्याः सा एतादृशी या लतावली तस्था कुतूहलं कौतूकं पूरितम् । किंलक्षणया अनन्यया आङ्गिकाभिनयविज्ञया अङ्गस्यायं आह्निक अङ्गसंबंधी आह्निकश्वासौ अभिनयश्च नाट्यविधिः तस्मिन् विज्ञया चतुरया पुनः शस्तहस्तकविहस्तहस्तया शस्ताश्वते हस्त'काश्च शस्तहस्तकाः प्रशस्ता पताकुत्रिपताकुकर्तरीमुखइत्यादि चतुःषष्टिः हस्तकाः तेषु विहस्तौ व्याकुलो हस्तौ यस्याः सा तथा शस्तहस्तकविहस्तहस्तया ॥६९॥ अप्युरःस्वननित' । मारिणी, काचिदुल्लसद पूर्वलाघवा । लास्यकर्मणि विनिर्मितभ्रमि-र्निर्ममे विघृतकौतुकं न कम् ॥ ७० ॥
(०या० ) अपीति । काचित् स्त्री विधृतकौतुकं विधृतं कौतुकं येन स तं ताश्चर्यकं न निर्ममे न कृतवती अपि तु सर्व निर्ममे । किंलक्षणा स्त्री उरुरतननितम्बमारिणी अपि उरश्व स्तनौ च नितम्बश्च एषां समाहारः उरः स्तननितम्बं (प्राणितूर्याङ्गाणाम् । ३-१--१३७ । इ. सू. प्राण्यङ्गत्वात् एकार्थद्वन्द्वः । ) 'हृदयस्थलस्तनकटीतटानि तस्य भारिणी भारवती अपि लास्यकर्मणि लास्यस्य कर्म તસ્મિન્ નાટ્યમેળિ વહાવપૂર્વાષવા ઇક્ષતીતિ જીતત્ અપૂર્વ છાપવું ચસ્યાઃ सा । पुन' विनिर्मिता भ्रमिर्यया सा विनिर्मितमिः कृतभ्रमणिका ॥ ७० ॥