________________
- श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३१३
( व्या० ) प्रागिति । तत् आम्र आम्रफलं ईशवचसां ईशय स्वामिनो चचांसि तेषां समं सदृशं न भवति । किंविशिष्टानां ईशवचसां अनीशां न ईदृशि अनीह शि तेषां न अनेन आम्रफलेन सदृशानाम् । किंविशिष्टमात्रं रिपूकृतघनागमं घनानामेघानामागमो यस्मिन् स घनागमोवर्षतु न रिपु. अरिपुअरिपु रिपु यथा संपवमान कृत रिपूकृत रिपूकृतो घनागमो वर्ष सिद्धान्तो वा येन तत् भगवद्वचनमागम मन्यते । अत एव अनीदृशत्वम् । यत् आम्रफलं प्राक्कषायकलुषं प्राकूपूर्वं कषायेण कलुषम् | भगवद्वचा नैवंविध स्यात् । ततोऽनन्तरं यत आनं घनं अत्यर्थम् । घोलनार्पितरस घोलनेन अर्पितो रसो येन तत् विनश्यतीति विनाशि विनश्वर वर्तते ॥ ११ ॥
द्राक्षया किल यदानुशिक्ष्यते, स्वं फलं मधुरतां भवद्भिरः । तत्तदा द्रुतमितो वियोज्यते, वेधसा ध्रुवममन्दमेधसा ॥ १२ ॥
( व्या० ) द्राक्षयेति । हे नाथ किल इति सत्ये स्वं फलं आत्मीयं फलं भवद्भि भवता गी तस्या त्वदीयवाण्या मधुरतां मधुरस्य भावो मधुरता तां माधुर्य अनुशिक्ष्यते । तदा तस्मिन्नवसरे तत्फलं इतो द्राक्षावल्लीत दुतं शीघ्रं अमन्दमेघसा (मन्दाल्पाच्च मेधाया । ७-३-१३८ । इ. सू. मन्दशब्दपूर्वक. मेघाशब्दान्तात् बहुव्रीहे असू समासान्त ) न मन्दा अमन्दा अमन्द्रा मेघा यस्य स तेन बहुप्रज्ञावता वेधसा ध्रुवं निश्चित वियोज्यते पृथक् क्रियते ॥ १२ ॥ वारिवाहवदलं तव श्रवः - पल्वल प्रमभिवर्षतः सतः । निश्यधीश शममाम मामकं, संशयान्धतमसं तदद्भुतम् || १३ ||
( व्या० ) वारीति । हे अधोग तव वारिवाहवत् वारीणि जलानि वह - तीति तेन तुल्यं मेघवत् अलमत्यर्थ श्रव पल्वल श्रव एव पल्वलं पूरयति इति श्रव पल्वल्प अत्र 'वृष्टिमाने उलुक चास्य वा' इति सूत्रेण पूरयतर्णम् प्रत्यये उकारस्य लोपे श्रव पल्वल रूपसिद्धि ॥ कर्णसर पर यथा भवति तथा अभिवर्षात सत निशि रात्रौ मामक ममेद मामकं सगयान्धतमस अन्धं करोतीति अन्वयति अन्यतीति अन्ध अध च तत् तमश्च अन्यतमसं (समवान्धात्तमसः