________________
श्रीजैनकुमारसम्भवास्यंमहाव्यम् टीकासमलंकृतम् ॥ सर्गः १ ९)
इति क्यप्रत्यये 'तन: क्ये' इति सूत्रेण नकारस्याकारे कृते प्रयोगो ज्ञेयः । कि लक्षणैः स्फुलिगै यच्छीपथे यस्यां नगा श्रीपथो राजमार्गस्तस्मिन् संचरतः संचरतीति संचरन् तस्य गच्छतो जनस्य लोकस्य मिथ परस्परं भुजेषुबाहुषु । अंगदधनोत्थै अंगदानां वाहुरक्षाणां धनं मीलनं ततः समुत्थितैरुत्पन्नैरित्यर्थः।१२ हल्लीसके श्रीजिनवृत्तमान, र्यद्वालिकालिः किल चारणीन् । शुश्रूपमाणानिह निश्चलण्या-लु पदियः सप्तसषिव्यवस्थाम् ॥ १३ ॥
(व्या०) हल्लीसक इति यद्वालिकालि' यस्या नगर्या बालिकानां वालाना मालि श्रेणि. किल इति सत्ये दिव आकाशस्य सप्तपि-लति हवो वा।१।२।२ इ. सू हस्व हस्वस्व हस्वकरणादत्र असन्धिः संख्या समाहारे च द्विगुथानाम्न्ययम् । ३ । १ । ९९ । इ. सू संज्ञाविषये कर्मधारयः संज्ञाविषयत्वान्न द्विगु.) व्यवस्थां सप्त च ते ऋषयश्चेति द्विगुसमास. तेषां व्यवस्था मर्वादामलुम्पत् । सप्तभ्योऽप्यधिकतरा मुनयो जाता इत्यर्थः । किं कृत्वा हल्लीसके रासकमध्ये श्रीजिनवृत्तगानः श्रीपभदेवस्य गुणगानरिह आकाशे शुश्रूषमाणान् श्रोतुमिच्छून चारणर्षीन् आकागामिनो मुनीन् निश्चलय्य निश्चलीकृत्य (प्रयोक्त व्यापारे णिग् । ३ । ४ । २० । इ. सू. चल् धातोणिग् । लघोर्यपि । ४ । ३ । ८६ । इ. सू. यपिपरणेरयादेश अनज क्योयप् । ३ । २ । १५४ । इ. सू. पोय५) ॥ १३ ॥ दत्तोदकभ्रान्तिभिरिन्द्र नील-भित्तिप्रभाभिः परिपूर्यमाणाः । आनाभिनीरा अपि केलिवापी, यस्यां जनो मन्दपदं जगाहे ॥१४॥ . (०या०) दत्तोदकेति यस्यां पुर्या जनो लोक केलियापी:-कीडावापी. भन्दपदं मन्दं मन्दं पदन्यासं यथा भवति तथा जगाहे अवगाहयामास । कि लक्षणा वापी: आनामिनीरा अपि नाभिं यावनीर यासां ताः पुनः किं विशिष्टा' इन्द्रनीलभित्तिप्रभाभिः इन्द्रनीलमणीनां भित्तयस्तासां प्रभाभि कान्तिभिः परिपूर्यमाणाः (परिपूर्यन्त इति शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० । इ.