________________
२७६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छविधम्मिल्लादिमहाकवित्वकलना कल्लोलिनीसानुमान् । वाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते,
सर्गों जैनकुमारसंभवमहाकाव्येऽष्टमोऽयं गतः ॥ ७ ॥
( व्या० ) ईहां चक्रे इति । सा सुभङ्गला तथापि स्वामिनः श्री ऋषभदेव - स्य मौनमुद्रा भेदं मौनस्य मुद्राया भेदं ईहांचक्रे वाञ्छितवती । किंलक्षणा सुमङ्गला वाक्सुधाया· वाकू एव सुधा तस्याः वचनामृतस्य तृष्णालु तृष्णा अस्ति अस्था इति तृषार्ता मेघस्य उन्नत्या ज्ञातवर्षागमापि ज्ञातो वर्षागमो यया सा के किनी मयूरी गर्जिते उत्कंठां किं न धत्ते अपि तु धत्ते ॥ ६८ ॥
इतिश्री मदच्छीयञ्चलगच्छेकवि चक्रवर्त्तिश्री जयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्य श्रीधर्मशेखर महोपाध्यायविरचिताया टीकाया श्रीमाणिक्य सुन्दरशोधिताया अष्टम सर्गव्याख्या समाप्ता ॥ ८ ॥
1