________________
૨૭૪) શ્રીનનમાત્તમવાણ્ય મદ્દાાવ્યમ્ દીાનમ ંતમ્ સર્ગઃ૮
I
( व्या०) स्वप्नानिति । मनोवेत्रवरः मन एवं वेत्रधरः मनःप्रतीहारः अशेषान् न शेषा अशेषास्तान् समस्तान् स्वप्नान् बुद्धिवाहा वुद्धिरेव बाहुस्तया अवधृत्य लोकत्रयनायकस्य लोकानां त्रयस्य नायक स्वामी तस्य श्रीयुगादीशस्य अभीष्टां प्रियां ऊहसभां ऊहस्तर्कः स एव सभा तां विचारसभां निनायनीतवान् । किंविशिष्टो मनोवेधर महाधियां महती घोर्येषां ते महाधियस्तेषां महाबुद्धीनां पुरोग. पुरो गच्छतीति पुरोगः ( नाम्नो गम खड्डौ च विहायसस्तु विहः । ५-१-१३१ । इ. सू. पुरस्पूर्वक गम्धातोः डः डित्वात् अन्त्यस्वरादेर्लोपः । ) अग्रेसरः ॥ ६४ ॥
अस्ताज्ञताधारविचारवार्धि, ज्ञानाञ्जनोभिदृशावगाह्य | चित्तेन नेतुः स्फुट धीवरेण समर्पितास्तत्फलयुक्तिमुक्ताः ॥ ६५ ॥
( व्या० ) अस्त इति । चित्तेन तत्फलयुक्तिमुक्ता तेषां स्वप्नानां फलानि तेषां युक्तय एव मुक्ता मुक्ताफलानि नेनु श्रीषमस्वामिनः समर्पिताः । किंविशिष्टेन चित्तेन स्फुटघीवरेण । धीवरो बुद्धिमान् मात्स्यिकश्च स्फुटश्चासौ धीवरच बुद्धिमांश्च तेन बुद्धिप्रधानेन पक्षे धीवरेण ( ध्यायति मत्स्यघातं इति धीवरः । तीवर धीवर पीवर - य: ४४४ । इ. उ. सू. निपात 1 ) मात्स्यिकेन । पुनः જ્ઞાનાનો દ્વાદશ જ્ઞાનમેવ અન્નને તેન ચંદ્રા દ યસ્ય તેન જ્ઞાનપાનેન विकस्चरलोचनेन । अस्ताघताधारविचारवाधिं अस्तं अधं पापं येन स अस्तावस्तस्य भाव. अस्ताघता निष्पापता पक्षे अस्ताघता गंभीरत्वं तस्या आधारो यो विचारस्तस्य वार्षिः समुद्रः तमवगाह्य यथा अञ्जनोनिशा घोवरेण समुद्रमवगाह्य मौक्तिकानि नेतुः स्वामिनः समर्थन्ते ॥ ६५ ॥
तद्भूईर्षामृतरसभरः किं शिरासारणीभिः,
स्वान्तानूपाधुगपदसृपत्क्षेत्र देशेऽखिलेऽस्य ।
लोकत्रातुः कथमितरथा लोमबर्हिः प्ररोहैः,
सद्यस्तत्रोल्लसितमसि तच्छायसूक्ष्माग्रभागैः ॥ ६६ ॥