________________
भोजनमारसम्भवाल्यं महाव्यम् सिमलंकृतम् ॥ सर्गः ८ (२५७
सत् मर्त्यस्य मनुष्यस्य आमृत्यु (पर्यपाड् बहिरच् पञ्चम्पा । ३-१-३२ । इ. सू. अव्ययीभाव समासः । ) मृत्यो आ मृत्युं यावत् महार्तिदायि महती चासौ आर्तिश्च पोडा तां ददातोति महार्तिदायि महादु खदायि भवति ॥ १६ ॥ चेद्वस्तु संत्रस्तमृगाक्षि मृग्यं, तवास्ति किंचिद्वद तद्विशंकम् । आनाकमानागगृहं दुरापं, प्रायो न मे नम्रसुरासुरस्य ॥ १७ ॥
(व्या०) चेदिति । संत्रस्तश्चासौ मृगश्च संत्रस्तमृगः तस्य अक्षिणी इस अक्षिणी यस्याः सा तस्या संबोधनं हे संत्रस्तस्तमृगाक्षि चेद् यदि मृत्यं मार्ग णीयं वस्तु किंचित् तवास्ति तद् तर्हि विशवं, विगता शङ्का यस्मिन् कर्मणि यथा भवति नि शडकं वद ब्रूहि । प्रायो बाहुल्येन नम्रसुरासुरस्य सुराश्च असुरोश्च नम्राः सुरासुराः यस्य स तस्य मे आनाकं (पर्यपाड्बाहिरच पञ्चम्या । ३-१-३२ । इ. सू. अव्ययीभावसमासः ।) नाकात् आ आस्वर्ग यावत् आनागहं नागानां गृहं नागगृहं नागगृहात् आ आनागगृहं आपातालं यावत् न दुरापं दु खेन आप्यते इति दुरापं (दु स्वोषतः कृच्छाकृच्छ्रार्थात् खल् । ५-३-१३९ । इ. मू कृष्छार्थद परात् आफ्धातोः खल ।) दुष्प्रापं नास्ति ॥ १७ ॥ विश्वप्रभोर्वाचममूं सखंड-पीयूषपांङ्क्तेयरसां निषीय । - प्राप्ता प्रमोदं वचनानपारं, प्रारब्ध वक्तुं वनितेश्वरी सा ॥ १८ ॥
___ (व्या०) विश्व इति । सा वनितेश्वरी वनितानामीश्वरी (अश्नोतेरीचादे । ४४२ । इ उ सू. अशोटधातो वरट् प्रत्यय आदेरीश्च । टित्त्वात् डी ।) सा सुमङ्गला वक्तु जल्पितुं प्राय प्रारभते स्म । किविशिष्ट वनितेश्वरी वचनाध्वपार वचनानामध्वा तस्य पारं वाग्गोचरातीतं प्रमोदं प्राप्ता । कि कृत्वा विश्वप्रभो विश्वस्य प्रभु स्वामो तस्य श्रीषभदेवस्य अमं वाच निपीय पीत्वा । किंविशिष्टां वाचं सखडपीयूषपक्तियरसां खडे न सह वर्तते इति सखंड सखडं च तत् पीयूषं च खडसहितमभिनवपय तस्य पंको भव पांक्तेयो ( भवे । ६-३-१२३ । इ सू भवेऽर्थे पंक्तिशब्दात् एयण् । ) रसो यस्यां सा ताम्