________________
श्री जैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ ५)
ગ્નિતરત્સત્તોડન્યપ્રમવાનાં પરણીળામવજોજો વર્શન ચૈસ્તે જ્ઞાન્ય પરस्त्रीपराङ्मुखत्वेन परनारीसहोदरेति लब्धबिरुदत्वात् । पुनः किं ल० अदृष्टशोकाः न दृष्टः शोको यैस्ते अदृष्टशोका इष्टवत्वादेरवियोगात् ॥ २ ॥ - चन्द्राश्मचश्वत्कपिशीर्षशाली, सुवर्णशालः श्रवणोचितश्रीः । यत्राभितो मौक्तिकदत्तवेष्ट - ताटंकलीलामवहत् पृथिव्याः || ३ ||
( व्या० ) चन्द्रारमेति यत्र यस्यां नगर्यो सुवर्णशालः स्वर्णप्राकार अभित समंतत: पृथिव्या वसुधायाः मौक्तिकदत्तवेष्टताटंकलीलां मौक्तिकैर्दत्तो वेष्टो यस्मिन् एवंविधो य· ताटंक' कर्णाभरण तस्य लीला मवहत् । किं ल० सुवर्णप्राकारः अभितः ( पर्यः सर्वो भये । ७ । २ । ८३ । इ. सू. अभेस्तसुप्रत्यय - ) समन्ततः चन्द्राश्मचंचकपिशीर्षशाली चन्द्रकान्तसत्कानि चचन्ति प्रसरन्ति कपिशीर्षाणि तै शाली शोभमान । पुनः किं ल० श्रवणोचितश्रीः श्रवणायोचिता योग्या श्री शोभा यस्य स श्रवणो । ताटंकपक्षे श्रवणोचितश्री कर्णस्य योग्या श्रीलक्ष्मी र्यस्य सः ॥ ३॥ नदद्भिरर्हद्भवनेषु नाट्य-क्षणे गभीरध्वनिभिर्मृदंगे । । यत्राऽफलत्केलिकलापिपक्के, विनाऽपि वर्षा घनगर्जिताशा || ४ ||
(०या०) नदद्भिरिति । यत्र यस्यां नगर्यौ केलिकलापिपंत - क्रीडामयूराणां श्रेणे. वर्षाकालं (विना ते तृतीया च । २ । २ । ११५ इ. सू. विनायोगे वर्षा. इत्यत्र द्वितीया ) विनापि घनगर्जिताशा मेवगर्जारवस्यागा अफलत् । वर्षा शब्दो बहुवचनान्तो ज्ञेय' । यथा प्राणदार प्रमुखा । कै मृदंगे । किं कुर्वद्भि । अर्ह द्भवनेषु सर्वप्रासादेषु नाटयक्षणे नाटकावसरे । नद्रद्भि (शत्रानशा वेष्यति तु सस्यौ । ५ । २ । २७ इ. सू. परस्मैपदात् धातोः वर्तमाने शतृप्रत्ययो ज्ञेयः तेन नदद्भिरिति सिद्धम् ) शब्दायमाने । किं विशिष्टैर्मृद गभीरध्वनिभि गभीरो व्यनिनदो येषां ते गभीरध्वनयस्तै ॥ ४ ॥
हर्षादिवाधः स्थितनायकानां प्राप्य स्थितिं मौलिषु मन्दिराणाम् । यस्यां कणकिकिणिकानुयायि नित्यं पताकाभिरकारि नृत्यम् ॥ ॥