________________
४) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
केनापि रमणीयकगुणेन अलकायाः सादृश्यं मन्यन्ते तेन च कोशलायां इटावां अदृष्टामप्यलका हटामिव मन्यन्ते । अन्योऽपि धनेशोधनवान् स्वस्याः प्रियायाः कान्तायाः पुरोऽग्रे वयस्यां सखी निवेशयति । ननु इदं शास्त्रं नगर सागर शैल ऋतु चन्द्राकदियोद्यान जलकेलि मधुपान सुरतमन्त्र दूतप्रयाण जिनालयाभ्युदयविवाह विप्रलंभ कुमारवर्णनरू५ विशिष्टाष्टादशलक्षणोपेतत्वान्महाकाव्यम् । तत आदी मडगलाभिधानमन्तरेण न श्रोतु: प्रवृत्तिनिमित्तं भवति, नैवम् । अस्य महाकाव्यस्य तत्र तत्राविकारे श्रीऋषभदेवनाममन्त्रपवित्रितस्य सर्वस्यापि मङ्गलमयत्वात् मङ्गलस्यापिमालान्तरकरणे अनवस्थादौत्य्यस्य दुर्निवारत्वात् । नहिप्रकाशमयः प्रदीपः स्वप्रकाशे प्रदीपान्तरमपेक्षते ४ कि च-'यदव्यासितमहद्भिस्तद्धि तीर्थ प्रचक्षते' इतिवचनाद् वहुभिस्तीर्थहिरव्यासितायाः कोशलाथातीर्थरूपतेव । शास्त्रारंभे च तन्नामग्रहणात् कर्तुः श्रोतुश्च निश्चिन्तो मालाभ्युदयोभवति इति सबै सुस्थम् ॥ १॥ संपन्नकामा नयनाभिरामाः,
सदैव जीवत्प्रसवा अवामाः। यत्रोज्झिलान्यप्रमदावलोका,
अदष्टशोका न्यविशन्त लोकाः ॥ २ ॥ संपन्नकामा इति यत्र यस्यां नगयों एवंविधा लोका न्यविशन्त धातूनामनेकार्थत्वात् वसन्ति स्म । निविश इति सूत्रेणात्मनेपदम् । यत्र किं लक्षणा लोका: ? संपन्नकामाः संपन्ना कामा अभिलाषामनोरथा येषां ते संपलकामा (२दाऽमूर्छमदःतयोर्दस्य च ॥ ४-२-६९ इति सूत्रेणोक्तस्य नत्वं तद्योग धातोर्दस्य च नत्वम् ॥) तत्कालमेव प्रातमनोवाञ्छितसर्वसुखसंपत्तित्वात् । पुनः किल० नयनाभिरामा नयनानां लोचनानां अभिरामा- मनोज्ञा सर्वांगसुन्दर सौभाग्यासुन्दरल्यात् । पुन: कि ल० सदैव जीवप्रसवा सर्वकालं जीवितावधि जीवन्तः प्रसवाः अपत्यानि येषां ते जीवत्प्रसका पुन किं ल० अवामा न परस्परं प्रतिकूलामिथः सौहार्दपरत्वात् । पुन: किल० उझिता-यप्रमदावलोका.