________________
श्रीजैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२३९
स्वर्णस्फातिस्फुरदगि-वण्ये विश्वोपकारकृत् । 'इभ्यागारमिवातेने, कासारं तदृगुत्सवम् ॥ ४३ ॥ युग्मम् ॥
___ (व्या०) अन्लान इति । कासार सरोवर इभ्यागारमिव इभ्यस्य व्यावहारिकस्य अगारं गृहमिव व्यावहारिकहमिव तद्गुत्सवं तस्या सुमङ्गलाया. दृशः उत्सवमातेने विस्तारयति स्म । कासारः पुनपुमेव ज्ञेय. । किलक्षणं कासारं इभ्यागारं च द्वयोरपि विशेषणानि सर्वाणि अालानकमलामोदं न म्लानः (व्यञ्जनान्तस्थातोऽख्याध्यः । ४-२-७१ । इ. सू. 'लाधातो परस्य तस्य नः ।) अम्लान. अम्लानः कमलानामामोदः परिमलो यस्मिन् तत् । पक्षे अग्लानः कमलया लम्म्या आमोदो हर्षो यस्मिन् तत् अनेकविशब्दितं अनेककानां वीनां पक्षिणां शब्दितं यस्मिन् तत् पक्षे अनेकानां कवीनां शब्दितं गीतकवित्वादिना कीर्तिविस्तारणं यस्मिन् तत् सती प्रशस्या वृत्ताकारा पालियस्मिन् तत् निशस्य उपभोगस्य क्षमो विष्टराणां वृक्षाणां डंबरो यस्मिन् तत् निवेशक्षमविष्टरडंबरं पंक्षे सवृत्तं येषां ते सहता. साधव सद्वृत्तानां सच्चारित्राणां पालिः श्रेणि तस्याः निवेशक्षमः आसनानां डंबरो यस्मिन् तत् । स्वर्णस्फातिस्फुरद्भविष्य सुष्टु शोभनस्य अर्णस• पानीयस्य स्फात्या स्फुरन्त्यो भंगयस्तरङ्गाः तैर्य पक्षे स्वर्णस्य सुवर्णस्य स्फात्या स्फुरन्त्यो भंगयो विछित्तयस्ताभिवण्य विश्वोपकारकृत् विश्वस्य जगत उपकार करोतीति ॥ ४२-४३ ॥ युग्मम् ॥ 'कचिद्वायुवशोद्धृत-वीचीनीचीकृताचलम् । उद्धृत्तपृष्ठः पाठीनैः, कृतद्वीपमं क्वचित् ॥ ४४ ॥ पीयमानोदकं कापि, सर्परिववारिदैः । रत्नाकरं कुरंगाक्षी, वीक्षमाणा विसिध्मिये ॥ ४५ ॥ युग्मम् ।।
(व्या०) कचिदिति । कुरंगाक्षी कुरंगस्य मृगस्य अक्षिणी इव अक्षिणी यस्था सा सुमङ्गला रत्नाकरं समुद्रं वीक्षमाणा वीक्षते इति वीक्षमाणा सती विसिमिये विस्मयं प्राता । किलक्षणं रत्नाकरं सर्वाणि ग्नाकरस्यैव विशेषणानि चाचिद् वायुपशोधूतवीचीनीचीकृताचलम वायोर्वशेन उद्धृता उत्पारिता ये वीचयः कल्लोलास्तैींचीकृताः नीचाः कृता. अचलाः पर्वता येन तं । कचिद् उद्धृत्तपृष्टः