________________
१९२) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम टोकासमलकतम ।। सर्ग:५
कथमिति चेत् शीलरूपपर्वतात् पवनत स्त्रीणा पापापयशोदु खादीन्येव म्युनतु लुखमिति भाव ॥ ८० ॥ या प्रभूप्णुरपि भर्तरि दासी-भावमावहति सा खलु कान्ता । कोपपङ्ककलुषा नृपु शेपा, योपितः क्षतजशोपजलूकाः ।। ८१ ।।
(व्या०) या इति । या स्त्री प्रभूणुः (भूजे एणुक । ५ । २ । ३० ।। ई, मृ. प्रपूर्वकभूधातोः शीलादि सढर्थ एणुक प्रत्ययः ।) अपि समर्थापि सती भर्तरि प्रियतमे दासीभावं दास्या भावस्त आवहति । खल निश्चितं सा कान्ता पत्नी ज्ञेया । शेपा योपितः कोपपङ्ककटपा. कोप एव पक कर्दमन्तेन कल्लुपा सत्यो तृपु पुरुषेषु क्षतजं रुधिरं तस्य गोपाय जका (मृमन्यञ्जिजलि-कः । ५८ । इ. उ. सू. जल्बातोः ऊक प्रत्यय जलतिहन्ति इति जटका) ज्ञेया. ।। ८१ ॥ रोषिताऽवगणिता निहताऽपि, प्रेमनेतरि न मुञ्चनि कुल्या । मेघ एव परितुप्यति धारा-दंडधोरणिहतापि मुजातिः ।। ८२ ॥
(व्या०) रोषिता इति । कुल्या ( भवे । ६ । ३ । १२३ । इ. सू. कुलशब्दात्मवेऽर्थे यः । आत् इति सूत्रेण आप् । ) कुलीना स्त्री रोपिता अवगणिता निहतापि नेतरि स्वामिनि प्रेम स्नेहं न मुञ्चति । यथा सुजातिः शोभन जातिमालती कुलीना वा धारादंडयोरणिहतापि धारा एव दंडानां धोरणि. मेघसकधारादंडश्रेणिः तया हता अपि सती मेधे एव परितुष्यति ।। ८२ ॥ तधुवामपि तथा प्रयतेथां, स्त्रमभूषणगुणार्जनहेतोः । येन वां प्रति दधाति समस्तः, स्त्रीगणो गुणविधी गुरुबुद्धिम् ॥८३।।
' (व्या०) तदिति ॥ हे कुलीने तत तस्मात कारणात् युवामपि भवत्याफि स्त्रे गभूषणगुणार्जनहेतोः स्त्रोणा समूह स्त्रेणं तस्य भूषणानि ये गुणास्तेषामजनहेतो स्त्रीसमूहयोग्यालंकारगुणोपार्जननिमित्त तथा प्रयतेथा उपक्रम कुर्वाथाम् । येन कारणेन समस्तः सकल स्त्रीणां गण. स्त्रीगणः स्त्रीसमूहो वां युवयो. गुणविधौ गुणानां विधिस्तस्मिन् गुरुबुद्धिं गुरोर्बुद्धिस्ता प्रतिदधाति धरति ॥८३॥