________________
१९०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्ग: ५ ॥
नेत्रपझमिह भीलति यस्था, वीक्षिते परपुमाननचन्द्रे । श्रीगृहं सृजति पंकजिनीव, तामिनः स्वकरसंगमबुद्धाम् ॥ ७६॥ ___ (व्या०) नेत्रपभामिति ॥ यस्या स्त्रिय: नेत्रपमं नेत्र-(नीदाम्बशस्युयुजस्तुतुदसिसिचमिह पतपानहस्त्रट् । ५ । ३ । ८८ । इ सू. नो धातो करणेत्रट् ।) मे पद्म परपुमाननचन्द्रे परपुंसः आननं परपुमाननं तदेवचन्द्रस्तस्मिन् परपुरुपमुखचन्द्रे वीक्षिते सति दृष्टे सति मोलति संकुचति । इनो (एतीति इनः । जीणशीढीबुध्यविमीभ्यः कित् । २६१ । इ. उ. सू. इंणक धातो. कित् नः ।) भर्ता सूर्यो वा स्वकरसंगमबुद्धां स्वस्थ करो हस्त: किरणो वा तस्य संगमेन बुद्धा तां आत्मीयकरस्पर्शन विकसितां तां स्त्रियं पंकजिनी इव कमलिनीवत् श्रीगृहं सजति आत्मीयगृहसत्कसर्वलक्ष्मीस्थानं करोतीति भावः ॥ ७६ ॥ - भास तप्यत तपः परितक्षीन् , मा तनूमतनुभिवेतकष्टः। इष्टसिद्धिमिह विन्दति योषि-चेन लुम्पति पतिव्रतमेकम् ॥ ७७॥
(व्या०) मास्म इति ॥ तपो मास्म तप्यत (सस्मे ह्यरतनी च । ५। ४ । ४० । इ. सू. तप्धातो यस्तनी अधातोरादिस्तिन्यां-डा । ४ । ४ । २९ । इ. सू. अडभावः) । तनं शरीरं अतनुभिः न तनूनि अतनूनि तैर्बहुभिः प्रतस्य कष्टानि तैतकप्टैर्मा परितक्षीत् ( मायद्यतनो । ५ । ४ । ३९ । इ. सू. मसहितमांडि उपपदे अद्यतनी । अड्धातोरादि स्तिन्यां-डा । ४ । ४ । २९ । इ. सू. अडभावः ) मा कृशां कार्षीत् । योषित् स्त्री इह जगति चेत्यदि एक पतितं शीलं न लुम्पति (तुदादेः शः । ३ । ४ । ८१ । इ. सू.. मुलती मोक्षणे धातोः शः मुचादितृफफगुफराभोभः शे । ४ । ४ । ९९ । इ. सू. शेपरे नोन्त ।) तदा इष्टसिद्धि विन्दति लभते ॥ ७७ ॥ उग्रदृहमभंगमयत्न-प्राप्यमाभरणमस्ति न शीलम् । चेनदा वहति काञ्चनरत्न-वविधं मृदुपलैमहिला किम् ।। ७८ ।।
(व्या०) उग्र इति । स्त्रीणां चेत् यदि अदुहं उझै उत्कटै? खेन ग्राह्यं. अमंगं न विद्यते भंगो यस्य तत् अयत्नप्राप्यं न यत्नः अयत्न. अयत्नेन प्राप्यं