________________
૨૮૮) નેનકુમારસમ્ભવાર્થ માન્યમ દીવાલમર્હતમ ll : ૧
(व्या०) देवदेव इति । हेसुमंगलासुनन्दे युवां ये देवदेवदि देवानां देवस्य हृदयं तस्मिन् श्रीयुगादीशस्य हृदि निविशेथे वसथः । ते युवां अन्यविनेये अन्यस्य विनेये अन्यशिक्षणोये न भवथ. । मम स्वातमेव चित्तं धृष्टेषु धुरीणं धृष्टधुरीणं वर्तते । यत् स्यान्तं (क्षुब्धविरिब्धस्वान्तलग्न-भौ । ४ । ४ । ७० ।। इ. सू स्वान्तं निपात्यते ।) वामपिं युवां द्वेअपि कामं अत्यर्थ शिक्षयितुमिच्छुशिशिक्षाथिषु वर्तते ॥ ७० ॥ श्रोत्रयोर्गुरुगिरां श्रुतिरास्ये, सूनृतं हृदि पुनः पतिभक्तिः । दानमर्थिषु करे रमणीना-मेष भूषणविधिर्विधिदत्तः ॥ ७१ ॥
(व्या०) श्रोत्रयोरिति । रमणीनां (रम्यादिभ्यः कर्तरि । ५--३-१२६ इ. सू. रम्धातोः कर्तरि अनट् टोत्वात् डीः ।) स्त्रीणां एष भूषणविधिः भूषणानां विधिः विधिदत्तो वर्तते । विधिना विधात्रा दत्तो विधिदत्त: । (दत् । ४ । ४। १० । इ. सू. तादौ किति दासज्ञ कस्य दत् आदेश) एष कः श्रोत्रयोः (हुयामाश्रुवासभसिगुविपचि-स्त्रः । ४५१ । इ. उ. सू. श्रुधातोः प्रत्ययः । श्रूयते अनेनेति श्रोत्रम् ।) कर्णयोः गुरूणां गिरः तासां गुरुसत्कवाणीनां श्रुतिः श्रवणम् । आस्ये मुखे सूनृतं (सुष्टु नृत्यति सतामनोऽनेनेति सूनृतं स्थादिभ्यः कः । ५ । ३ । ८२ । इ. सू. सुपूर्वकनृत्धातोः कः । पञ्युपसर्गत्य । ३ । २ ८६ । इ सू. अघञि अपि सु उपसर्गस्य दीर्धता) सत्यं वचः पुनर्हदि मनसि पतिभक्ति पत्युः स्वामिनोभक्ति करे हस्ते अर्थिषु याचकेषु दानम् ॥ ७१ ।। सुभ्रुवा सहजासिद्धमपास्यं, चापलं प्रसवसद्म विपत्तेः । येन कूलकठिनाश्मनिमाता-द्वीचयोंधिभुवोऽपि विशीर्णाः ॥७२॥
(०या०) सुभ्रुवा इति । सुझवां शोभने भ्रुवौ यासां तास्तासां स्त्रीणां चपलस्य भावश्चापलं चपलवं सहजसिद्ध स्वभावसिद्धं त्या योग्य त्याज्यं त्यजन योग्यं वर्तते । किंलक्षणं चापलं विपत्ते विनाशस्य प्रसवस्य जन्मनः समं गृह जन्मस्थानमन्तीतिशेषः । येन चापलेन कुलकठिनाश्मनिपातात् कूलं नटं तस्मिन् ये कटिनाचते अमानश्च पाषाणाः तेषु निपातः पतनं तस्मात् पतनात् अम्बुधि