________________
श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१७७
७ । ३ । ८६ । इ. सू. कटपूर्वक अक्षिशब्दात् अ । तदस्य संजातं) ते एव' कुंता मल्लास्तैः पाटितापि विदारितापि सुभटीव पुरोऽग्रे अभूत् । किं लक्षणा अन्या तस्य भगवत. समित् (कुत्सम्पदादिम्य: क्किपू । ५ । ३ । ११४ । इ. सू. संपूर्वक इण्घातो. किप् । हस्वस्य त इ. सू. तोन्त संयन्ति अत्र इति समित् । ) सभासंग्रामो वा तस्य निगमनेन निरीक्षणेन उच्छसिता तत्समिनिशमनोच्छु सिता । कंचुकचुटिपटूकृतवक्षा कंचुक. कंचुलिका तस्य जुन्या नोटनेन पट्ट्कृतं वनो हृदयं यस्याः सा ॥ ४० ॥ तूर्णिमूढहमपास्य रुदन्तं, पोतमोतुमधिरोप्य क्टीरे । कापि धावितवती नहि जज्ञे, हस्यमानमपि जन्यजनैः स्वम् ॥४१॥ ( व्या० ) तूर्णि इति ॥ कापि स्त्री जन्यजनैर्लोकः स्वं हस्यमानमपि नहि जज्ञे नहि ज्ञातवती । किं कृतवती पोतं बालं रुदन्तं अपास्य त्यक्त्वा ओं विडालं कटोरे (कृपूपूग्मञ्जिकुटिकटि - र. । ४१८ । इ उ सू. कटेधातो: હૃદૃરું ईर: ) कटीतटे अधिरोप्य धावितवती (तक्तवतू । ५ । १ । १७४ । इ. सू. धावूयातोः भूते क्तवतुः । स्ताद्यशितोऽत्रोणादेरिट् । ४ । ४ । ३२ । इ सू. इट् । अधातूदृदितः । २ । ४ । २ । इ सु धावितवत् शब्दात् स्त्रियां डी) कि लक्षणा स्त्री तूर्णिमूढदृक् तूर्ण्या (कावावीत्री श्रिश्रुक्षुज्वरितरि - णिः । ६३४ । इ. उ. सू. तूरिधातोर्णि) औत्सुक्येन मूढा दृष्टिर्यस्याः सा ॥ ४१ ॥ कज्जलं नखशिखासुं निवेश्या-लंक्कमक्षणि च वीक्षणलोला । कठिका पदि पदांगदमुचः, कंठपीठलुठितं रचयन्ती ॥ ४२ ॥ मज्जनात्परमसंयतकेशी, वैपरीत्य विधृतांशुकयुग्मा | काचिदागतवती ग्रहिलेव, त्रासहेतुरजनिष्ट जनानाम् ॥ ४३ ॥
युग्मम् ॥
"
( व्या० ) कज्जलमिति । काचित् स्त्री ग्रहिला इव आगतवती आयाता सती जनानां लोकानां त्रासहेतु त्रासस्य हेतु अजनिष्ट जाता । किं लक्षणा स्त्री वीक्षणलोला वीक्षणे लोला विलोकनचपला । किं कुर्वती कजलं नखशिखासु नखानां शिखास्तासु निवेश्य च पुन अलतं अक्षणि लोचने निवेश्य कंठिकां