________________
१७०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५
भूषिधातोर्भावाकोरड्आत् इ सू. आप ) आभरणान्यढोकयत् दौकितवान् । सदसि सभायां दीपिकाः (दीपयन्तीति दीपिकाः णकतचौ । ५ । १ । ४८ । इ. सू. दीपधातोः कर्तरि णकप्रत्ययः । अस्या यत्तत् क्षिपकादीनाम् । २ । ४ । ११ । इ. सू. अकारस्यइकार ।) यन्मणिजालैः यासां भूपाणां मणयो रत्नानि तेषां जालानि समूहारत भूषणसत्कमणिकिरणसमूहै । स्वमहसा स्वस्यात्मनो महस्तेजस्तेन आत्मीयतेजसा परिमय पराभवस्थानं कृत्वा क्रोधिता (क्रोधः संजातः आसामिति कोधिता. तदस्य संजातं तारकादिभ्यः इत· । ७ । १ । १३८ । इ. सू. क्रोधशब्दात् इत ) ईर्ष्या प्रापिता. सत्यः क्रुध (क्रुत्संपदादिभ्यः किम् । ५ । ३ । ११४ । इ. सू. क्रुध्वातो स्त्रियां भावे किप् ) फलं क्रुत्फलं तत् शलभकेषु पतंगेषु वितेनुश्चक्रुः ॥ २३ ॥ श्लक्ष्णशुभ्रमृदुरादित रंभा, स्तंभभंगभवतंतुसमूहः। यद्गुणोपमितिलेशमृभुक्षा-स्तानि तस्य सिचयान्युपनिन्ये ॥ २४ ॥
(व्या०) श्लक्ष्ण इति । मुमा इन्द्रः तानि सिचयानि वानांशुकपट्टांशुक गोर्जनेर्मनीलनेत्र होरागर इव इरागरजादरमेघाडंबरप्रभृतिवस्त्राणि तस्य स्वामिन उपनिन्ये ढोकयामास । सिचयशब्दः पुनपुंसकलिंगो ज्ञेयः । शुभ्रश्वासी मृदुश्च शुम्रमृदु श्लक्ष्णश्चासौ शुभ्रमृदुश्च लक्षणशुभ्रमृदु सूक्ष्मधवलसुकुमाल: रंभस्तंभभंगभवतंतुसमूह: रंभाया कदल्याः स्तंभः तस्य भंगस्तस्माद् भवरतंतूनां समूह यद्गुणोप मितिलेशं येषां वस्त्राणां गुणास्तेषामुपतितेलेश मादित गृहणातिस्म ॥ २४ ॥ यन्मरीचिनिकरे ननु विष्वक्-द्रीचिवीचिसदृशेजलराशेः। पोततिस्मसुयुवापि निविष्टो, रत्नविष्टरमदात् स तमरगै ॥ २५ ॥
(व्या०) यन्मरीचि इति ॥ स इन्द: अस्मै भगवते तं रत्नविष्टर स्नैः निर्मितं विष्टरं रत्नमयसिंहासनमदात् दत्तवान् । स भगवान् युवापि तरुणोऽपि यत्र रत्नसिंहासने निविष्ट उपविष्टः सन् यन्मरीचिनिकरे यस्य सिंहासनस्य मरीचय किरणाः तेषां निकर समूहस्तस्मिन् पोतति (कर्तुः कि५ गल्भक्लीबहोडात्तु