________________
श्री जैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ५ (१६५
तत् च पुनर्वासव इन्द्रः अद्भुतरूपं अद्भुतं रूपं यस्य स तं वरं उदस्य उत्पात्य वेदिकां चतुरिकामनयतां गृहीतवन्तौ । किं लक्षणां वेदिकां हरिदुच्चैर्वशसंकलितकाचनकुंभां हरितो नोलाः एतावता आर्द्राचि उच्च उच्चाः ते च ते बंगाश्च तै संकलितायुक्ता काञ्चनस्य कुंभाः कला यस्यां सा ताम् ॥ ११ ॥ कोऽपि भूधरविरोधिपुरोधा - स्तत्र नूतनमजिज्वलदग्निम् । यः समः सकलजंतुषु योग्यः, स प्रदक्षिणयितुं न हि नेतुः ||१२||
( व्या० ) क इति । कोऽपि भूधरविरोविपुरोवा भूधरा (आयुधाऽऽदिभ्यो धृगोऽदण्डादे. । ५ । १ । ९४ । इ सू भृशव्दपूर्वकधृग्वातो अच्प्रत्ययः भुवं धरन्तिीति भूधार । ) पर्वता स्तेषां विरोधी ( समनुवाद्र्ध । ५ । २ । ६३ । इ. सू. विपूर्वकरुधूधातोः शीलादिसदर्थे घिनण् प्रत्ययः) शत्रु · इन्द्रः स एव पुरोधा (पुरोधीयते इति पुरोधा वय पय पुरोरेतोभ्यो धाग । ९७४ । इ. उ. सू. पुरस् पूर्वक धाधातो अस् प्रत्यय 1 ) पुरोहित' तत्र तस्यां वेद्यां नूतनं नवीनमग्निं मजिज्वलत् ज्वालयति स्म । योऽग्नि सकलजंतुषु सकलाश्च ते जंतवश्च सर्वप्राणिनस्तेषु समः सदृशोऽस्ति सोऽग्नि नेतु स्वामिन' प्रदक्षिणयितुं प्रदक्षिणां कारयितुं योग्यो नास्ति ॥ १२ ॥ मंत्रपूतहविषः परिषेका-दुत्तरोत्तरशिखः स बभासे । सूचयन् परमहः पदमस्मै, यावदायुरधिकाधिक दीप्तिम् ॥ १३ ॥
( व्या० ) मंत्रपूत इति । सोऽग्नि मंत्र तहविष मत्रेग पूतस्य पवित्रस्य हविषो होतव्यद्रव्यस्य परिषेकात् सेचनान् उत्तरोत्तरभिग्व उत्तरा उत्तरा शिखा यस्य स अधिकाधिकशिख सन् बभासे दीप्यते स्म । किं कुर्वन् आमै भगवते यावदायु ( यावदियवे । ३ । १ । ३१ । इस अव्ययी भाव । ) आयुयवत् अधिकाधिकीर्ति सूचयन् कथयन् । किं विशिष्टोऽग्नि परम पद परं च तत् मह' उत्कृष्टतेजः तस्य पदं स्थानम् ॥ १३ ॥
हेनि धाम मदुपाधि कथं ते, मां विना वपुरदीप्यत हैमम् | प्रष्टुमेवमनलः किमु धूमं, स्वांगजं प्रभुमभिप्रजिघाय ॥ १४ ॥
1