________________
१५६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमतम् ॥ सर्गः ४
नोदमनायत (च्यथै मृशादे: स्तोः । ३ । ४ । २९ । इ. सू. उन्मनस् शब्दात् व्यर्थे वाक्य सलोपथ) उत्सुको नाभवत् । समाधिनिधौंतधियां समाधिना संतोषादिसमाधिना निध/ता धीबुंद्रियेषां ते तेषां तादृशां पुरुषाणां स्वभावभेद स्वभावस्य प्रकृतभेदस्तस्मिन् विषया. प्रभूष्णवः (पूर्वावराधरेभ्योऽसऽस्तातो पुरवधश्चैषाम् । ७ । २ । ११५ । इ. सु. दिवाचिपूर्वशब्दात् अस् प्रत्ययः । पूर्वशब्दस्य च पुर् आदेशः ।) प्रभवन्ति इत्येवंशीला. समर्थाः न स्युः ॥७२॥ तदीयलावण्यरुचोरिवेयया, शरावयुग्मंलवणाग्निगर्भितम् । पुसे विमुक्तं सुशाम्रदिष्ट सोऽनलोच्छसत्पर्पटलीलयांहिणा ॥ ७३॥
(व्या०) तदीयेति । स भगवान् सुदृशा स्त्रिया पुरोऽग्रे (पूर्वावराधरेभ्यो. ऽसऽस्तातौ पुरवधश्चैषाम् ।७।२ । ११५ । इ. सू. दिग्वाचिपूर्वशब्दात् अस् प्रत्ययः । पूर्वशब्दस्य च पुर् आदेशः ।) विमुक्तं शरावयुग्मं शरावयो युग्मं शरावसंपुटं अनलोच्छासत्पर्पटलीलया अनलेन वैश्वानरेण उसन् यः पर्यटस्तस्य लीला तया अहिगा चरणेन अभ्रदिष्ट मुक्तिवान् । किं विशिष्टं शरावयुग्म उप्रेक्ष्यते तदीयलावण्यरुचोः लावण्यं च रुक् च लावण्यरुचौ तस्य भगवतो लावण्यरुची तयोः लावण्यकान्त्यो ईर्थया इव क्रोधेन इव लवणाग्निगर्भित लवणं च अग्निश्च लवणामी ताभ्यां गर्मित सहितम् ॥ ७३ ॥ प्रगृह्य कौसुभसिचा गलेऽवला, बलात्कृषन्त्यनमनष्ट मंडपम् । अवाप्तवारा प्रकृतियथेच्छया, भवार्णवं चेतनमप्यधीश्वरम् ॥ ७४ ॥
(व्या०) प्रगृह्य इति ॥ अबला स्त्री एनं भगवन्तं कौसुंभसिचा (रागाहो रफे।६।२।१। इ. सू. कुसुंभशब्दात् रक्तेऽथै अण् कुसुंभेनरयन कौसुभम् ।) વધુંમન્નબ માટે પ્રકૃધ્ધ મવઝા કન્તી મંડપ મઔષ્ટ વીતવતી Éિ અક્ષણ સ્ત્રી
अवाप्तवारा अवाप्त: वारो यया सा प्राप्तावसरा । केव प्रकृतिरिय यथार्थ इव यथा पापप्रकृतिः कम्मरूपा अवाप्तवारा प्राप्तावसरा सती वेतनमात्मानं इन्छया भवार्णव संसारसमुद्रं नयति । कि लक्षणभेन भगवन्त आत्मानं च अधीश्वरमपि (स्थेशभासपिसकसीवरः । ५-२-८१ । इ. सू. ईशधातोः शीलादिसदथै वरप्रत्ययः) अधिकसमर्थमपि ॥ ७४ ॥
प्रगृह्य कौवा गर्मित सहितान इव लवपाल