________________
श्रीजैनकुमारसम्भवास्यं महाव्यम् टीपासमलंकृतम् ॥ सर्गः ४ (१५५
६ढत्वमापाद्य सौरभं परिमलं कि न मुष्णाति अपितु मुष्णात्येव । तस्मात् कारणात् उलपूर्वाय धवलध्वनिपूर्वकीय परार्धकर्मणे वरस्य अर्घकर्मणे । करकंठकुंठतां करौ च कंठश्च एषां समाहार. करकंठं (प्राणितुर्याङ्गाणाम् । ३ । १ । १३७ । इ. सू. करकंठशब्दस्य प्राण्यङ्गत्वात् एकवद्भाव ।) तस्य कुंठता जिल्लता विभुच्यताम् ॥ षड्भिः कुलकम् ॥ ६४ । ६५। ६६ । ६७ । ६८।६९ ॥ जगद्वरेऽत्रार्घमुपाहरद्वरे, यथेक्षिता सा हरिणा सकौतुकम्। त्रियोंऽतिकस्था धवलैस्तथा जगुः, कचिद्भवद्विस्मृतिशंकया किमु ॥
(व्या०) जगरे इति ॥ सा देवांगना जगरे जगति वास्तस्मिन् विश्व प्रशस्य अत्र परे यथा अर्धमुपाहरत् अढौकयत् । कि विशिष्टा सा हरिणा इन्द्रेण स कौतुक (कौतुकेन सह यथास्यात्तथा सकौतुकं । क्रिया विशेषणात् । २ । २ ४१ । इ. सू. सकौतुक मित्यत्र द्वितीया ।) मीक्षिता । अन्तिकस्थाः समीपस्थाः स्त्रियो धवलस्तथा जगुर्गायन्ति स्म । किमु इति संशये कचिद् भवद्विस्मृतिशंकया भवन्ती चासौ विस्मृतिश्च तस्या. शङ्कया जगुः (गैधातोः कर्तरि परोक्षा) ॥७॥
स पस्पृशे धपि दुर्लभे पर-स्त्रिया तयाछेकधिया कृतस्मितम् ।। __ अमुं कथंचिदधिबिन्दुमत-श्युतं विनच्मीति गृहीतदं भया ॥७॥
(व्या०) स इति ॥छेकधिया छेकाधीर्यस्याः सा तया चतुरबुद्धया तया देवाङ्गनया कृतस्मितं यथा भवति तथा स भगवान् हृद्याप पस्पृशे स्पृष्टः । किं लक्षणे हृदि दुर्लभे (दुःस्वीषतः कृछा कृष्छार्थात् खल् । २५ । ३ । १३९ । इ. सू. दुःपूर्वक लभूधातोः खल् प्रत्ययः) दुःखेन लभ्यते इति तस्मिन् परत्रिम . બત શબ્યુત મથું ગિજું ઘોવિન્d wથંનિત્ વિનમિ પૃથ રોમિ તિ गृहीतदंभया ॥ ७१ ॥ अपि प्रवृत्ताविधिर्वधूद्वयी-दिक्षया नोदमनायत प्रभुः। समाधिनिधौतधियां न त, पभावभेद विषयाः प्रभुणः॥७२॥
(व्या०) अपीति ॥ प्रभुः स्वामी प्रवृत्ताविधिः अपि प्रवृत्त: अधविधि यस्य सः वधूद्वयादिक्षया वयोः सुमंगलासुनन्दयो टुमिच्छा तया विलोकनेछया