________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१५१
अब्दसखायितमिति सिद्धम् अब्दसख इत्यत्र तत्पुरुषसमासत्वात् राजन् सखेः 1 ७ । ३ । १०६ । इ. सू. अट् समासान्तः) अन्दसखो मयूरस्तद्वदाचरितम् ५९ तदाऽन्यबालावदुपेयिवत्प्रभो - र्दिदृक्षयोत्पिंजल चित्तयोस्तयोः । शची नियुक्तखसखीनियंत्रणा, बहिर्विहारेऽभवद्गलायसी ॥ ६० ॥
( व्या० ) तदेति ॥ तदा तस्मिन्नवसरे तयोः सुमंगलासुनंदयो अन्यबालावत् उपेयिवत्प्रभो (वेयिवदनाश्वदनूचानम् । ५ । २ । ४ । इ. सू. इथिवस् इति कर्तरि निपात्यते ।) उपेयिवांश्चासौ प्रभुश्च तस्य आगतस्य स्वामिनो दिदृक्षया (तुमर्हादिच्छायां सन्नतत्सनः । ३ । ४ । २१ । इ. सू. दृश्यातोः सन् प्रत्ययः सन्यऽस्व । ४ । १ । ३ । इ. सू. द्वित्वे शू स । सन्यस्य । ४ । १ । ५९ इ. सू. सनिपरे पूर्वस्य अकारस्य इकारे दिशू स । यजसृजमृजराजम्राजभ्रस्मव्रश्च परित्राजः शः षः । २ । १ । ८७ । इ. सू. शस्यषत्वे । षढोः कस्सि । २ । १ । ६२ । इ. सू. षस्थकत्वे दिकू स । नाम्यन्तस्था । कवर्गात् पदान्तः कृतस्य सः शिडूनान्तरेऽपि । २ । ३ । १५ । इ. सू. सन. सस्य षत्वे कपयोः क्षे कृते दिदृक्षू इति जाते क्रियार्थों धातुः इ. सू. दिदृक्ष इत्यस्य धातुसंज्ञा । शंसि प्रत्ययात् । ५ । ३ । १०५ । इ. सू. अप्रत्यये आत् इ. सू. आपिकृते દિક્ષા ત્તિ સિન્નમ્ ।) હ્યુમિયા ડમ્પિંગવિત્તયો: ત્પિન વિત્ત થયોતે तयो. आकुलमनसोः सत्योः बहिर्विहारे बहिर्निसरणेः शची नियुक्तस्वसखीनियंत्रणा शच्या इन्द्राण्या नियुक्ताः मुक्ताः याः स्वसख्यस्तासां नियंत्रणा आयसी लोहमयी अर्गला अभवत् ॥ ६० ॥
कलागुरुः स्वस्थ गतौ यथाशयं, समुद्धमान पुरुहूतदन्तिना । मुखं मुखश्रीमुखितेन्दुमंडलः, स मंडपस्थाप दुरापदर्शनः ॥ ६१ ॥
( ०या० ) कलागुरुरिति ॥ स भगवान् मंडपस्य मुखं आप आप आप । किं विशिष्टो भगवान् पुरुहूतदन्तिना पुरुहूतस्य इन्द्रस्य दन्ती हस्ती तेन ऐरावणेन હસ્તિના વધારાય આરાયમર્મિકાયમનતિન્ય ચાશય (યોગ્યતાનીપ્લાઐનતિયે । ३ । १ । ४० । इ. सू. अव्ययीभावः) यथाभिप्रायं समुद्यमानो धार्यमाणः