________________
१५०) श्रीजैनकुमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः४।
खड्डौ च विहायसस्तुविहः । ५।१।१३९ । इ. सू. गम्धातोर्डः । डित्यत्यस्वरादे: इ. सू. अन्त्यस्वरादेलोपः ।) विद्याधराणां पदापि चरणेनापि न संगता न मिलिता । क्वचिद् रथैः अरिधारया वक्रधारया क्षुण्णं तलं यस्याः सा क्षुण्णतला । समाश्या समः आशयः अभिप्रायो यस्याः सा समाभिप्राया ॥५७॥ कृपापयःपुष्करिणीं शंन्यधा-दसौ स्वभावादपि यत्र नाकिनि । सबाढ मौष्मायत देवसंहतो, मयि प्रसादाधिकता प्रभोरिति ॥५८||
(व्या०) कृपेति ॥ असौ भगवान् यत्र नाकिनि यस्मिन् देवे स्वभावादपि कृपापयः पुष्करिणी कृपा एव पयः कृपापयः तदेव पुष्करिणी तां कृपाजलवाों
शं न्यधात् । स देवो देवसंहतौ देवानां संहतिस्तस्यां (स्त्रियां तिः।५-३-९१. इ. सू. संपूर्वकहन्धातोः ति: यमिरमिन मिमिहनिमनिवनतितनादेधुटि डिति । ४ । २ । ५५ । इ. सू. अनुनासिकलोपः) देवसमूहे इति अमुना प्रकारेण वाद (क्षुब्धः विरिब्ध स्वान्तध्वान्तलनम्लिष्टफाएबाद परिवढं। ४ । ४ १७० । इ. सू. भृशेऽथै बादशशब्दोऽनिटः क्तान्तो निपात्यते । औष्मायत गमवत्त । प्रभोः स्वामिनो मयि विषये प्रसादाधिकता प्रसादस्थ अधिकता वर्तते ॥ ५८ ॥ विचित्र वाघध्वनिगर्जितो, यथायथासीददसौ गुणधनः । तथा तथा नंदवने सुमंगला-सुनन्दयोर दसखायित हुदा ॥ ५९॥
(व्या०) विचित्रेति । असौ भगवान् विचित्रवाधवानगनितोर्जितः विचित्राश्वते वाचानां ध्वनयश्च ते एव गजितानि तैः अर्जितः बलवान् सन् यथा यथा आसीत् आसन्न आगतः । कि विशिष्टोऽसौ गुणैर्धनः बहुल: मेधोवा । तथा तथा सुमंगलासुनन्दयोः सुमंगला च सुनन्दा च तयोहदा आनन्दवने अन्दसखायितं (अन्दानां सखा भन्दसखः । क्यङ् । ३ । ४ । २६ । इ. सू. अब्दसखशब्दात् क्यड् प्रत्ययः । दीर्घभित्र य ड् य क्येषु च । ४-३-१०८ इ. सू. दीर्घ अब्दसखाय इति नामधातुः । तवतू । ५। १ । १७४ । इ. सू. अब्दसखाय धातोर्भाव क्तः ।) ताधशितोऽत्रोणादे रिट् । ४।४।३२ । इ. सू. इडागमे अतः । ४ । ३ । ८२ । इ. सू अब्दसखायधातोः अकारस्थलोपे