________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१४९
तीतिमातरिश्वा । तत्पुरुषे कृति । ३ । २ । २० । इ. सू. सप्तम्या अलुप् 1) वायुना जगत्त्रयत्रातरि जगतां त्रयस्य त्रातरि जगत्त्रयरक्षके मार्गगे मार्ग गच्छतीति मार्गगस्तस्मिन् सति तथा प्रसन्नत्वं निर्मलत्वमभाजि । (भञ्जेऔँवा । ४-२-८ । इ. सू. भञ्ज्धातोः उपान्त्यस्यलोपे । ञ्णिति । ४ । ३ । ५० । इ. सू. ७५/न्दयस्य अस्य वृद्धि.) यथा रजोधूलिस्तनूमतां (सदस्याऽस्त्यस्मिन्निति मतुः । ७ । २ । १ । इ. सू. तनूशब्दात् मतुप्रत्यय तनुरस्ति एषामिति तनूमन्तः ) प्राणिनां गांध्यं शांध्यं (म्यादिभ्योवा । ५ । ३ । ११५ । इ. सु. ६शू धातोः स्त्रियां किप् । ) न चकार । च अन्यत् धर्माम्बु घर्मस्य अम्बु जलं वपुः शरीरं चिह्निदं पिच्छिलं न चकार ॥ ५५ ॥
1
1
क्वचिन्निषिक्ता द्विरदैर्मदाम्बुभिः, क्वचित्खुरैरुद्धत रेणुर्वताम् । घुसत्किटैः कचिदापिता मह - स्तमश्च नीलाल पवारणैः कचित् ॥ क्वचित्खगानां न पदापि संगता, कचिद्रथैः क्षुण्णतलारि धारया । समाशया स्वक्षितिरक्षतं जगौ, जगत्सुमाध्यस्थ्यगुणं जगत्प्रभोः ॥
"
( ०या० ) कचिदिति ॥ क्षितिः पृथ्वी जगत्सु स्वर्गपातालेषु मध्ये स्थितत्वात् माध्यस्थ्यगुणं (मध्ये तिष्ठतीति मध्यस्थः मध्यस्थस्य भावो माध्यस्थ्यं माध्यस्थ्यमेवगुणः । स्थांपास्नात्रः क' । ५ । १ । १४२ । इ. सू. मध्यपूर्वकस्थाधातोः क प्रत्ययः पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च । ७ । १ । ६० । इ. सू. ¿qul I als: captate Buifa afsa 10-8-2 15. H. anlatacala:) पक्षे साम्यरूपमाध्यस्थ्यगुणं स्वमात्मीयं जगत्प्रभोः श्रीऋषभदेवस्य जगतां प्रभु. तस्य अक्षतं जगौ कथितवती । किं लक्षणा क्षितिः कचिद् द्विरदै छौर दौ दन्तौ येषां ते तै' गजै' मदाम्बुभिर्मदस्य अम्बूनि जलानि तै भेदजलै निषिक्ता सिक्ता । कचिदर्वतां तुरंगाणां खुरै उद्धतरेणु' उद्धतारेणवो यस्या: सा उत्पाटितरजा' । विद्युत्किटैः सदां देवाना किरीटमुकुटै महस्तेज आपिता प्रापिता । च अन्यत् क्वचित् नीलातपवारणे' नीलानि च तानि आतपवारणानि च तैः कृष्णच्छत्रैस्तम' अन्धकारं प्रापिता ॥ ५६ ॥ क्वचित् खगानां (नाम्नो गम·