________________
. ९४) श्रीजनकुमारसम्भवास्यंमहाकाव्यम् टीकासमलम् ॥ सर्गः ३
३-४-१४ । इ. सू. यडोल५ । रिरौ च लुपि ॥४-१-५६ । इ. सू. पूर्वस्य रिः लघोरुपान्त्यस्य । ४-३-४ । इ. सू. उपान्त्यगुणे वरिवति इति धुटो धुटिस्वे वा १-३-४८ इ सू. तलोपे वरिवति इति जातम् ) अस्य भगवतः अन्तरंगः मृत्यः (भृगोऽसंज्ञायाम् । ५-१-४५ । इ. सू. भृगधातोः क्यप् । इस्वस्य तः पित्कृति इ. सू. तोन्तः ।) सेवकः हरिरिन्द्रः किं विचेता: अचेतनो वर्तत यो हरिरस्य स्वामिनी यायावरं गत्वरं यौवनं न वेत्ति न जानाति यायावरः । यातयन्तात् शीलादिसदर्थवर प्रत्ययः इति सूत्रेण ॥ यायावरमिति निपातः ॥ २२ ॥ २३ ॥ युग्मम् ।। वयस्खनंगस्य पयस्य भूते, भूतेश रूपेऽनुपमस्वरूपे । पदींदिरायां कृतमंदिरायां, को नाम कामे विमनास्त्वदन्यः ॥२४॥
(व्या०) वयसीति ।। नाम इति कोमलामंत्रणे हे भूतेश भूतानां प्राणिनां इश: भूतेश: तस्य संवोधने हे भूतेश त्वदन्यः त्वत्त: पर कः पुमान् कामे कंद विमनाः विमुखो वर्तते । क सति पयसि यौवने अनंगस्य कामस्य वयस्य (धपद्यतुल्यमूल्यवश्य । ७-१-११ । इ. सू. यान्तो निपातः) भूते मित्रसदृशे सति पुन: रूपे अनुपम स्वरूपं यस्य तत् तस्मिन् सर्वोत्तमस्वरूपे सति पुन: इंदिरायां लक्ष्म्यां पदि चरणे कृत मन्दिर स्थानं यया सा तस्यां सत्यां त्वचरणयोर्लदगी: वसतीत्यर्थः ॥ २४ ॥
जाने न कि योगसमाधिलीन, विषायते वैषयिकं सुख ते । तथापि संप्रत्यनुषक्तलोक, लोकस्थितिं पालय लोकनाथ ॥ २५ ॥
(व्या०) जाने इति ॥ हे योगसमाधिलीन अहं एवं कि न जाने अपि तु जाने । ते तव वैषयिक विषयनिमित्तं सुख विषायते (क्यङ । ३-४-२६ । इ. सू. विपशब्दात् आचारे क्यड् । इजित: कतरि । ३-३-२२ । इ. सू. क्यडो हित्वात् आत्मनेपदम् ) विषवदाचरति । तथापि संप्रति अधुना हे अनुyth: लोक अनुपात: आश्रित: लोको जनो येन सः तस्य संबोधने लोको विश्व