SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (८७ - तद्गेहि धर्मद्रुमदोहदस्य, पाणिग्रहस्थापि भवत्वमादिः। न युग्मिभावे तमसीव मनां, महीमुपेक्षस्व जगत्प्रदीप ।। ९ ।। (व्या०) तदिति ॥ हे नाथ तत् तस्मात् कारणात् त्वं पाणिग्रहस्यापि (व्यञ्जनाद्धम् । ५-३-१३२ । इ. सू. पाणिपूर्वक धातोराधरिच पाणिगैह्यति अस्मिन् इति । ) विवाहस्यापि आदिः प्रथमो भव । किविशिष्टस्य पाणिग्रहस्य हिधर्मद्रुमदोहदस्य गेहिन गृहस्थस्य धर्म स एव द्रुमः वृक्षः तस्य दोहदं तस्य वृक्षा यथा दाडिममुख्या. धूमपानादिदोहदेन पूरितेन सश्रीकाः सफला स्यु तथा अत्रापि ज्ञेयम् । हे जगप्रदीप (अच् । ५-१-४९ । इ. सू. पूर्वकदीपधातोरच्) तमसीव अंधकार इव युग्मिभावे युगलिधर्मे मनां श्रुडितां महीं पृथ्वी न उपेक्षस्व मा उपेक्षां कुरु ॥ ९ ॥ वितन्त्रता केलिकुतूहलानि, त्वया कृतार्थीकृतमेव बाल्यम् । विना विवाहेन कृपामपश्य-चवाध न ग्लायति यौवनं किम् ॥११॥ (व्या.) वितन्वतेति ॥ हे नाथ केलिकुतूहलानि केलिश्च जलक्रीडा कुतूहलानि च गीतनृत्यनाटकादीनि कुर्वता त्वया बाल्य (पतिराजा-तगुणाराजादिभ्य कर्मणि च । ७-१-६० । इ. सू. बालशब्दात् भावेऽर्थव्यण) बालrd कृतार्थीकृतमेव सफलीकृतमित्यर्थः । अथ संप्रति यौवनं (युवादेरण । ७-१-६७ इ. सू. युवन् शब्दात् भावेऽर्थेऽण् ) यूनो भावः यौवनं किं न ग्लायति न दूयते अपि तु ग्लायत्येव किं कुर्वत् यौवनं विवाहेन विना तव कृपामपश्यत् ॥१०॥ दृष्ट्वा जगत्प्राणहतोऽपि सर्व-सहे पहेतीस्त्वयि नाथ मोधाः । अनंगतां कामभटोऽस्य मुख्यः, सखा विषादानुगुणां दधाति ॥११॥ (या०) दृष्ट्वेति ॥ हे नाथ काममटोऽपि कंदर्पयोधोऽपि विषादानुणां विषादस्य अनुगुणां योग्यां अनगतां अंगरहितत्वं दधाति कि विशिष्ट कामभटः अस्य यौवनस्य मुख्यः अग्रणी. सखामित्रं किं कृत्वा सर्वसहे. सर्वसहति (सर्वात
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy