________________
जैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (८९
(व्या०) मवेति । यवनश्री यस्य वनं यदनं तस्यश्री: लक्ष्मीः आनन्दित तारस्वरेण विलला५ । किं कृत्वा प्रियस्य वल्लभस्य मधोवसन्तस्य मित्रस्य शुक् (कुत्सम्पदादिभ्यः किप् । ६-३-११४ इ. स. स्त्रियां भावे क्विप् ) शोकः तया आमनस्यं दुःखं मत्वा ज्ञात्वा तत् तस्मात् कारणात् अत्र अस्यां लोचनश्रियां उललिताश्चते अलयश्च भ्रमरास्तेषा दंभो मिषरतस्मात् उच्छलभूमरभिषात् कि कजलेन अञ्जनेन विजुलानि कलुषितानि चतानि अश्रूणि च तेषां कणा विन्दव स्फुरन्ति प्रसरन्ति ॥ १३ ॥ ये सेवकाश्चास पिकाः स्वभर्तु-दुःखानिनातेऽन्यलभन्तदाहम् । किमन्यथा पल्लवितेऽपि कक्षे, तदंगमंगारसमत्वमेति ॥ १४ ॥
(न्या.) ये इति ॥ च अन्यत् अस्य मधोर्वसन्तस्य सेवका (गकतृचौ। ५-१-४८ । इ. सू. सेव् धातोः कर्तरिणकः ।) ये पिकाः कोकिलावर्तन्ते । तेऽपि स्वमर्तुः वसन्तस्य दुःखाग्निना दाह (भावाऽकाः । ५-३-१८ । इ. सू दधातोमवि घ) मलभन्तप्राप्तवन्तः । अन्यथा (प्रकारे था । ७-२-१०२। इ. स. अन्यशब्दात् प्रकारेथा । अन्येन प्रकारेण इति अन्यथा ) पल्लवितऽपि कक्षे वने तेषां कोकिलानां अंगं शरीरं अंगारस्य समत्वं तत् अंगारसादृश्यं कि कथमेति इण्यातो. कर्तरिवर्तमाना प्राप्नोति ॥ १४ ॥ तनोषि तत्तेषु न कि प्रसादं, न सांयुगीनायदमीत्वयीश। साधन शक्तरवकाशनाशा, श्रीयेत शूररपि तत्र साम ॥ १५॥ . (०या०) तनोषि इति ॥ हे ईश तत् तस्मात कारणात् त्वं तेषु यौवनादिषु प्रसादं कि न तनोषि न करोषि । यत् यस्मात्कारणात् अभी यौवनादयत्वयि सांयुगोना. (संयुगे साधव. सांयुगीना प्रतिजनादे रीनञ् ७-१-२० । इ. स. संयुगशब्दात् साधौ अर्थे ईन) रणे साधवो न वर्तन्ते । यत्र शक्तेः सामर्थ्यस्य अवकाशस्य नाश तत्र सूरै सुभटैरपि साम साम्यगुणः श्रीयेत आश्रीयेत ॥ १५ ॥