________________
८८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
सहश्च । ५-१-१११ । इ. सू. सर्वपूर्वकसहधातो खः । खियनव्ययाऽरुषोर्मोऽन्तोहस्वश्च । ३-२-१११ । इ. सू. मोऽन्तः ।) त्वयि विषये स्वहेती: ( सातिहतिपूतिजतिज्ञप्तिकीर्तिः । ५-३-९४ । इ. सू. हेतिनिपात्यते ।) स्वप्रहरणानि मोधाः निष्फला दृष्ट्वा । कि लक्षणा जगतां विश्वजनानां प्राणान् जीविता हरन्तीति ताः ॥ ११ ॥
मधुर्वयस्थो मदनस्य मूछौं, मत्वा ममत्वाद्विपमा विषण्णः । तनात्यपाचीपवनानखंड-श्रीखंडखंड प्लवनाप्तशैत्यान् ॥ १२ ॥
(०या०) मधुरिति ॥ वयस्यो (वयसातुल्यो वयस्यः । हृधपद्यतुल्यमूल्यपश्यपथ्यवयस्य धेनुष्यागार्हपत्यजन्यधय॑म् । ७-१-११ । इ. सू. यप्रत्ययातो वयस्यो निपात्यते) भित्रं मधुर्वसन्तः मदनस्य ( नन्चादिभ्योऽनः । ५-१-५२ । इ. सू. मद्धातो: अनः मदयतीति मदनः ) कामस्य विषमां મૂછ મવા જ્ઞાત્વી મમત્વાત્ મોહાત અપચા વક્ષિતિરાઃ પવનાનું તોતિ विस्तारयति । किं लक्षणो मधुः विषण्णः (गत्यर्थाऽकर्मक पिबभुजेः ५-१-११ । इ. सू. विपूर्वकसद्धातो. कतरिक्तः । सदोऽप्रते: परोक्षायां वादेः । २-३४४ । इ. सू. वे. परस्य सद्धातोः सस्य प रदाऽभू मदतयोदस्य च । ४-२-६९ । इ. सू. तस्य दस्य च नकार । रष्टवर्णानोण (कपदेऽनन्त्यस्थालचटतवर्गशसान्तरे । २-३-६३ । इ. सू. नस्य णः । तवर्गस्यश्ववर्गष्टवर्गाभ्यां योगे चटवौँ। १-३-६० इ. सू. द्वितीयनस्य ण ।) लान: । જીદરાન-પવનાનું સર્વશ્રીલંડવંડણનીતિરીત્યાનું હાનિ મછિનાનિ ૨ તાનિ શ્રીરવંડાનાં વન્દનાનાં રવંડા િવનાનિ જ તેવુ સ્કવન વામન તેન માપ્ત शैत्य यस्तै तान् ॥ १२ ॥
मत्वा मधो मित्रशुचा प्रियस्सा-मनस्यमाक्र.दत यद्वनश्रीः । तदन कि कंजलविजुलाश्रु-कमाः स्फुरत्युल्ललिवालिदभाव ॥१३॥