________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
८३
"
टीका :- व्यवसायो - निश्चयः, स च प्रत्यक्षोऽवधिमनः पर्यायकेवलाख्यः प्रत्ययोत् इन्द्रियानिन्द्रियल क्षरणान्निमित्ताज्जातः प्रात्ययिकः साध्यम् - अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतु: सोऽनुगामी ततो जातमानुगामिकम् अनुमानं तद्रूपो व्यवसाय श्रानुगामिक एवेति अथवा प्रत्यक्षः स्वयंदर्शनलक्षण: प्रात्ययिकः प्राप्तवचनप्रभवः, तृतीयस्तथैववेति ५ | (स्थानांग सू० स्थान ३ उ. ३ सू १८५) मूल:- चडविणाते पं० तं० - हरणे आहणत से आहरणतदोसे उबन्ना सोवणए १ आहरणे चव्वहे पं० तं०वाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतद े से च उविहे पं० तं० - सिट्ठी उवालंभे पुच्छा निस्सावय ३, श्राहरणतद्दोसे चउव्विहे पं० तं० - अधम्मजुत्ते पडिलोमे अंतोवणी ते दुरुवणीते ४ उवन्नासोवणए चउन्विहे पं० तं० - तव्वत्थुते तदनवत्थुते पडिनिभे हेतु ५ हेऊचउब्विहे पं० तं०-जावते थावते वंसते लूसते, हवा हेऊच उव्जिहे पं० तं० – पच्चक्खे अणुमा
आगमे, हवा हेऊचडविहे पं० तं० – अत्थित्तं श्रत्थि - सो ऊ १ त्थित्तणत्थि सो हेऊ २ गत्थित्तं श्रत्थि सो हेऊ ३ पत्थितं गत्थितं सो हेऊ ४ (सू० ३३८)
टीका :- तत्र ज्ञायते श्रस्मिन् सति दाष्टन्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं - दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः
For Private And Personal Use Only