________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ नयहारमभिधित्सुराह-- मूलः-से किं तं णए ? सत्त मूलणया पएणत्ता, ।। तंजहा- णेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवं भूए, तत्थ–णेगेहिं माणेहिं मिणइति णेगमस्स य निरुत्ती । सेसाणंपि नयाणं लक्खरणमिणमो सुणह वोच्छं ॥ १३६ संगहिअपिडिअत्थं संगहवयणंसमासो विति । बच्चा विणिच्छित्थं ववहारो सव्व दवेसु ॥१३७॥ पच्चु - प्पनग्गाही उज्जुसुरो णयविही मुणेअब्यो । इच्छइ विसे सियतरं पञ्च प्पएणं णो सहो ।। १३८ ।। वत्थूलो संकमणं होइ अवत्थू नए समभिरूढे। वंजण अत्थ तदुभयं एवंभूत्रो विसेसेइ ।। १३६ ।।
टीका:- श्रथ कोऽयं पूर्वोक्त शब्दार्थो नयः । तत्रोत्तरभेदापेक्षया सप्तैव मूलभूता नयाः मूल नयाः, तद् यथा नैगम इत्यादि तत्र नगमं व्याचिख्यासुराह-रणेगेहिमित्यादि गाथा, व्याख्या-न एक नैक प्रभूतानीत्यर्थः नैकर्मानैः-महासत्तासामान्यविशेषादिज्ञानैमिमीतेमिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः इतीयं नैगमस्य निरुक्ति:
For Private And Personal Use Only