________________
Shri Mahavir Jain Aradhana Kendra
J
www.kobatirth.org
"
भावप्रमाणम
"
,
" दृष्टान्ते सदसत्वाभ्यां हेतुः सम्यग् यदीष्यते । लोहलेख्यं भवेद्वत्र', पार्थिवत्वाद् द्रुमादिवद्” ||२|| इति । यदिच - पक्षधर्मत्व सपक्ष सत्वविपक्षासत्वलक्षणंहेतोस्त्रैरुप्यमभ्युपगम्यापियथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतयावक्त मुचितंकिंरुपत्रेणेति श्रहच - "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रये किम् ? || १||" इत्यादि, श्रत्रबहुवक्तव्यं तन्तु नोच्यते, ग्रन्थगहनता प्रसङ्गात, अन्यत्र यत्नेनोक्तत्वाच्चेति । आहप्रयक्षविषयत्वा देवान्नानुमानप्रवृत्तिरयुक्ता, नैवं पुरुषपिण्डमात्रप्रत्यक्षतायामपिमत्पुत्रो न वेति सन्देहाद्युक्त एवानुमानोपन्यास इति कृतं प्रसङ्ग ेन । 'से किं तं सेस' मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरथादन्यो हेपितादिरर्थः शेष इहोच्यते, सगमकत्वेन यस्यास्ति तच्छेषवदनुमानं तच्च पंचविधं तद्यथा, - कार्ये शेत्यादि, तत्र कार्येणकारणानुमानं यथा - हयम् - अश्व हे पितेन इत्यध्याहारः, हेषितस्य तत्कार्यत्वात् तदाकर्ण्य हयोऽत्रेति या प्रतोतिरुत्पद्यते तदिह कार्येण – कार्यद्वारेणोत्पन्नं शेषवदनुमानमुच्यते इति भावः, चित्तु प्रथमतः शंख शब्देनेत्यादि दृश्यते तत्रोक्तानुसारतः सर्वोदाहरणेषु भावना कार्या । 'से किं तं कारण' मित्यादि, इह कारणेन कार्यमनुमीयते, यथः विशिष्टमे घोन्नतिदर्शनान कश्चित् वृष्टयनुमानं करोति यदाह - " रोलम्वगवलव्य लतमा लमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैव प्रायाः पयोमुचः ।। १ ।। " इति एवं चन्द्रोदयाज्जलधेवृ द्धिरनुमीयते कुमुद विकाशश्च मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च तथाविधवर्षणात् सस्यनिष्पत्ति: - कृषिवलमनः प्रमोदश्च ेत्यादि, तदेवं कारणमेवेदानुमापकं
अनुमिनुते
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
"