________________
( १५९) आनन्दनायास्तिकनास्तिकानां, ममोद्यभोऽयं सफलोऽस्तु सर्वः।। आयेषु चास्तिक्यगुणप्रसारणा-दन्त्येषु नास्तिक्यगुणापसारणात् ॥ चिरं बिचारं परिचिन्वताऽमु, यन्न्यूनमन्यूनमवादि वादतः। कदाग्रहाद्वा भ्रमसम्भ्रमाभ्यां, तन्मे मृषा दुष्कृतमस्तु वस्तुतः ॥ मया जिनाधीशवचस्सु तन्वता, श्रद्धानमेवं य उपार्जि सज्जनाः। धर्मस्तदेतेन निरस्तकर्मा, निर्मातशर्माऽस्तु जन समस्तः ॥ १३ ॥ चरतरखरतरगणधरयुगवर-जिनराजसूरिसाम्राज्ये । . तत्पट्टाचार्यश्रीजिन-सागरसूरिषु महत्सु ॥ १३ ॥ अमरसरसि वरनगरे, श्रीशीतलनाथलब्धसान्निध्यात् । ग्रन्थोऽग्रन्थि समर्थः, सुविदेऽयं सूरचन्द्रेण ॥ १४ ।। युग्मम् ॥ श्रीमत्खरतरवरगण-सुरगिरिसुरशाखिसन्निभः समभूत् । जिनभद्रसूरिराजो-ऽसमः प्रकाण्डोऽभवत्तत्र ।। १५ ॥ श्रीमेरुसुन्दरगुरुः पाठकमुख्यस्ततो बभूवाथ । तत्र मैदीयःशाखा-प्रायः श्रीक्षान्तिमन्दिरकः ।। १६ ॥ तार्किकऋषभा अभवन् , हर्षत्रियपाठकाः 'प्रतिलतामाः। तस्यां समभूवनिह, सुरभिततरुमञ्जरीतुल्याः ॥ १७ ॥ चारित्रोदयवाचक-नामानस्तेष्वभुः फलसमानाः। श्रीवीरकलशसगुरुवो, गीतार्थाः परमसंविग्नाः ।। १८ ।। तेभ्यो वयं भवामो, वीजाभास्तत्र सूरचन्द्रोऽहं । गणिपद्मवल्लभपटु-र्द्वितीयीको गुरुभ्राता ॥ १९ ॥
३७ श्रास्तिकेषु । ३८ नास्तिकेषु । ३९ मिथ्या। ४. तत्त्वतः । ४१ गत । ४२ सिद्ध ।
४३ बृहत् । ४४ प्रतिशाखामाः । ।
-
-
PVTA