________________
( १६० )
,
अस्मत्तु हरिसार - प्रमुखा अङ्कुरकरर्णेयैः सन्ति तेsपि फलन्तु फलौघैः सुशिष्य- रूपैः प्रमापटुभिः ॥ २० ॥ सेनासुको वाचकसूरचन्द्र - नाम्ना रसज्ञाफलमित्यमिच्छता । प्रन्थोऽमितोऽग्रन्थि मया स्वकीया-न्यदीयचेतः स्थिरतापसम्पदे ।२१। एवं यथाशेमुषि जैनतत्त्व - सारो मयाऽस्मारि मनः प्रसत्त्यै । उत्सूत्रमा सूत्रितमत्र किञ्चिद्, यत्तद्विशोध्यं सुविशुद्धधीभिः ॥ २२ ॥ वर्षे नैन्दतुरङ्गचन्दिरकलामानेऽश्वयुक्पूर्णिमा,
920
योगे विजयेऽहमेतममलं पूर्ण व्यधामादरात् । ग्रन्थं वाचकसूरचन्द्रविबुधः प्रश्नोत्तरालङ्कृतं, साहाय्याद्वरपद्मवल्लभ गणेरहत्प्रसादश्रियै ॥ २३ ॥
इति जैन तत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनः स्थिरीकारे ग्रन्थग्रथनोत्पन्नपुण्यजनता समर्पणस्वयिगच्छ गच्छनायकसम्प्रदाय गुरुनामस्वकीयगुरुभ्रात्रादिनामकीर्त्तनोक्तिलेश एकविंशोऽधिकारः सम्पूर्ण: ।
|| तत्सम्पूर्णो च परिपूर्णोऽयं जैनतच्चसारो ग्रन्थः ॥
S
४५ समाः ४६ (१६७९) ४७ बुधे । ४८ पदैकदेशे पदसमुदायोपचारात् इति सूरइति सूरनाडी-सूर्यनाडीत्यर्थः चन्द्रइति चन्दनाडीत्यर्थः मनइति सुषुम्णा नाडीसूचनं यदन्तर्गतं मनः स्थिरस्यात् । तथा च प्रदीपिका । मारुते मध्यसवारे मनः स्थैर्य प्रजायते इति । ततो मनःस्थिर कार इति सुषुम्णोच्यते । श्रासां नाडीनां स्थिरीकरो यस्मिन्नित्येक स्थिरीकार शब्दालापाद्यथेष्टार्थप्राप्तिः पक्षे प्रन्थकर्तनामसूचनमिति ध्येयम् ॥