________________
( २१ )
सुकर्मणां तेन गृहीत्ययोगाज्ज्योतिश्चिदानन्दभैरैश्च तृप्त्याः ॥ ३ ॥
सुखासुखप्रापणहेतुकालप्रयोक्त्रभावादथ निष्क्रियत्वात् । याप्यनन्तानि मुखानि तेपां २
૨૨
कर्माणि सान्तानि भवन्त्यमूनि ॥ ४ ॥ इतीव तत्सौख्यभरस्य कर्म हेतुर्भवन्नो यदतुल्यमानात् । इत्यादिकैर्हेतुभिरेव सिद्धामनन कर्माणि हि लान्ति नित्याः ॥ ५ ॥ लोके यथा क्षुत्तृषया विमुक्तात्मनः सुतृप्तस्य न तृप्तिकालम् । जितेन्द्रियस्याप्यथ योगिनोऽपि तुष्टस्य किञ्चिद्ग्रहणे न वाञ्छा ॥ ६ ॥ यद्वा न पात्रे परिमाति किञ्चित् पूर्णे तथा सिद्धिगता हि सिद्धाः । सदा चिदानंदसुधाप्रपूर्णा गृह्णन्ति नो किञ्चिदपीह कर्म ॥ ७ ॥
२२ सिद्धजीवानां । २३ तेषां सिद्धात्मनां यदनन्तं सौख्यं तद्भरस्य ।