SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समीक्षा भावमलेण य जीवो वाहिरसंगम्मि मयलियइ । ७०॥ टीका--हे जीव हे आत्मन् प्रगटय जिनवरलिंगं पूर्व जिनवर लिंगं त्वं धर नग्नी भव । पश्चात् कथंभूतो भव आभ्यन्तर भावेन जिनसम्यक्त्वपरिणामेन कृत्वा दोषपरिशुद्धो दोषरहितो भव इदमत्र तात्पय-द्रव्यलिंगं विना भावलिङ्गी सन्नपि मोक्षो न लभत इत्यर्थः शिवकुमारो भावलिंगी भूत्वापि स्वर्ग गतो न तु मोक्षं, जम्बूस्वामिभरे द्रव्यालगी अतिकप्टेन संजातस्तस्मिश्च सति भावा लगेन मोक्षं प्राप । भावमलेनापरिशुद्धपरिणामेन जिनसम्यस्वरहिततया, बाह्यसंगे सति मइलियह मलिनो भवति सम्यक्त्वं विना निर्गथाऽपि सग्रयो भवतीति भावार्थः । स्याद्भावेन मोक्षो द्रव्यलिंगापेक्षत्वात् । स्याद्र्व्यलिंगे मोक्षो भावलिंगापेक्षत्वात्, स्थादुभयं क्रमापितामयत्वात, स्यादवाच्यं युगपद्वक्त मशक्यत्वात् स्याद्भावलिंगं चावक्तव्यं च स्याद् द्रव्यलिगं चावक्तव्य च स्यादुमय चावक्तव्यं चेति सप्तभंगी योजनीया । दृष्टान्तं- पयोव्रतो न दध्यत्ति न पयोचि दधिवतः । अगोरसवतो नोभे तस्मात्तत्वं त्रयात्मकं " अतः कुन्दकुन्दस्वामी कहते हैं कि भावलि के बिना केवल द्रव्यलिंगसे कोधिसमाधिकी सिद्धि नहीं होती । और द्रव्यलिंगके विना भावलिङ्ग होता नहीं । इसलिये द्रव्यलिङ्ग सहित भावलिङ्ग और भावलिङ्ग सहित द्रव्यालङ्ग ही मोक्ष प्राप्तिमें साधनभूत है। "भावेण होइ नग्गो मिच्छत्ताईयं दोस चइऊणं । For Private And Personal Use Only
SR No.010315
Book TitleJain Tattva Mimansa ki Samiksha
Original Sutra AuthorN/A
AuthorChandmal Chudiwal
PublisherShantisagar Jain Siddhant Prakashini Sanstha
Publication Year1962
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy