________________
३४२
प्रार्थना पञ्चविगति
-15
पूर्वे भवेऽकारि मया न पुण्य - मागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं ममतेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! |२३| किंवा मुधाऽहं बहुधा सुधामुक्, पूज्य त्वदग्रे चरित स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूप, निरूपकस्त्वं कियदेतदत्र | २४| दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्य कृपा
पात्रं नात्र जने जिनेश्वर ! तथाऽप्येता न याचे श्रियं । कि त्वर्हन्निदमेव केवलमहो सद्बोधिरत्न शिवं । श्रीरत्नाकर मंगलैकनिलय ! श्रेयस्करं प्रार्थये |२५|
|| प्रार्थना पञ्चविंशतिः ॥
सत्त्वेपु मैत्री गुणिपु प्रमोद, क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्यभाव विपरीतवृत्ती, सदा ममात्मा विदधातु देव | |१| शरीरत. कर्तुमनन्तशक्ति विभिन्नमात्मानमपास्तदोपम् | जिनेन्द्र ! कोपादिव खड्गयप्ट, तव प्रसादेन ममास्तु शक्ति |२| दुखे सुखे वेरिणि बन्धुवर्गे, योगे वियोगे भवने वने वा । निराकृताऽशेपममत्वबुद्धे, समं मनो मेऽस्तु सदापि नाथ ! | ३| य स्मर्यते सर्वमुनीन्द्रवृन्दै य स्तूयते सर्वनरामरेन्द्रे । यो गीयते वेदपुराणशास्त्र, स देवदेवो हृदये ममास्ताम् ॥४॥ यो दर्शनज्ञानमुखस्वभाव समस्त मंसारविकारवाह्य । समाधिगम्य परमात्ममज्ञ, स देवदेवो हृदये ममास्ताम् |५| निपूदते यो भवदु खजालं, निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगिनिरीक्षणीय, स देवदेवो हृदये ममास्ताम् ||६|
,