________________
जैन स्वाध्यायमाला
"
श्राक्रान्तलोकमलिनीलमशेषमाशु, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् |७| मत्वेति नाथ तव सस्तवन मयेदमारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सता नलिनीदलेषु, मुक्ताफलद्युतिमुपैति ननूद बिन्दु. 1 आस्ता तव स्तवनमस्तसमस्तदोषं, त्वत्सकथाऽपि जगता दुरितानि हन्ति । दूरे सहस्रकिरण कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभाञ्जि || नात्यद्भुत भुवनभूषणभूत नाथ । भूतैर्गुणैर्भूवि भवन्तमभिष्टुवन्त । तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याश्रित य इह्नात्मसमं करोति |१०| हृष्ट्वा भवन्तमनिमेष विलोकनीय, नान्यत्रतोषमुपयाति जनस्य चक्षु । पीत्वा पय शशिकरद्युतिदुग्ध सिन्धो, क्षारं जल जलनिधेरशितु क इच्छेत् । ११ । यै शान्तरागरुचिभि परमाणुभिस्त्व, निर्मापित स्त्रिभुवनैक ललामभूत । । तावन्त एव खलु तेऽप्यणव पृथिव्या, यत्ते समानमपरं न हि रूपमस्ति | १२ | वक्त्र क्व ते सुरनरोरगनेत्रहारि,
३२५