________________
जैन सिदान्त दीपिका
पञ्षः सामान्यावरोध: पददशनम् । मेषेन्द्रियमनसोरचनदर्शनम्। अवधिकेवलयोश्च भवधिकेवलदर्शने ।
मनःपर्यायस्य मनसःपर्यायविषयत्वेन सामान्यबोधाभावात्र दर्शनम् ।
२७. प्रतिनियतार्थहणमिन्द्रियम् ।
प्रतिनियता: गन्दादिविषया गृपने येन तन प्रतिनियताएंग्रहणम्-इन्दियं भवति ।
२८. म्पर्णन-रमन-प्राण-घ-श्रोत्राणि ।
२६. द्रव्यभावभेदानि ।
३०. निर्वस्युपकरणे द्रव्येन्द्रियम् ।
कर्णशप्कुल्यादिरूपा बाह्या, कदम्बकुमुमादिरूपा चाभ्यन्तरीया पोद्गलिक-आकाररचना-निवृत्तीन्द्रियम् ।
तत्र या श्रावणायुपकारिणी शक्तिः-तदुपकरणेन्द्रियम् ।