________________
न सिद्धान्त दीपिका
२४. मति-अत-विमला मिथ्यात्वसाहचर्यादनानम् ।
विभङ्ग'-अवधिस्थानीयः ।
मिथ्यात्विनां ज्ञानावरणक्षयोपशमजन्योऽपिबोधो मिथ्यात्वमहचारित्वात् अज्ञानमुच्यते तथा चाममः
अविससिया मई-महनाणं च मइमन्नाणं च । विससिया समदिट्टिम्म मई महनाणं । मिच्छादिट्टिम्म मई महअन्नाणं । यत्पुन नाभावरूपं ओदायिकमज्ञानं तस्य नात्राल्लेखः ।
मनःपर्यायकेवलयोस्नु सम्यग्दृष्टिप्वेव भावान्, अज्ञानानि त्रीणि एव ।
२५. सामान्यग्राहित्वाद् दर्णनमनाकारः ।
___ वस्तुनो विशेषधर्मान् गौणीकृत्य मामान्यानां प्राहकं दर्शनम्-अनाकार उपयोग इत्युच्यते ।
२६. परचक्षुरवधिकेवलानि ।
१. विविधा भङ्गाः सन्ति यस्मिन इति विभङ्गः । २. कुत्सा नम् समासः । कुत्सितत्वं पात्र मिप्यादृष्टेः संसर्गात् ।