________________
जैन सिद्धान्त दीपिका
१८. भयोपशमनिमित्ताच पाणाम्।
१९. अनुगामि-बननुगामि-वर्धमान-होयमान-प्रतिपाति-अप्रतिपाति
दादसो पोड़ा।
२०. मनोद म्यपर्यायप्रकाशि मनःपर्यायः ।
२१. ऋजु-विपुलमती।
साधारणमनोदव्यग्राहिणी मतिः ऋजुमतिः' । तद्विशेषपाहिणी मतिः विपुलमतिः'।
२२. विशुद्धि-क्षेत्र-स्वामि-विषयभेदादवभिनः ।
२३. निविलव्यपर्यायसाक्षात्कार केवलम् ।
१. घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छि
तिरित्यर्षः। २. पटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽवतनो महान्
इत्याध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति ।