________________
जैन सिमान्त दीपिका
१३. नस्यावस्थिनिर्धारणा।
वासना, मंस्कार इत्यस्याः पर्यायः । प्रत्येकििन्द्रयमन माऽवग्रहादीनां संयोगान् नयनमनसोव्यंजनावग्रहाभावाच्च मतिमानमष्टावितिभेदं भवति ।
१४. द्रव्यश्रुनानुसारि परप्रत्यायनक्षमं श्रुतम् ।
द्रव्यश्रुतम्-गन्दमकेतादिरूपम्, तदनुमारण परप्रत्यायनक्षम शानं श्रुनभिधीयते।
१५. अक्षर-मंजि-सम्यक-सादि-सपर्यवमित-गमिकाङ्गप्रविष्टानि
सप्रतिपक्षाणि ।
१६. आत्ममात्रापेक्ष रूपिद्रव्यगोचरमवधिः ।
१७. भवप्रत्ययो देवनारकाणाम् ।