________________
बैन सिदान्त दीपिका ४६. एकत्व-पृथकत्व-संध्या-संस्थान-संयोग-विभागास्तल्लक्षणम् ।
एत: पर्याया लक्ष्यन्ते ।
एकत्वम्-भिन्नप्वपि परमावादिषु यदेकोऽयं घटादिरिति प्रतीतिः ।
पृथक्त्वं-संयुक्नेषु भेदज्ञानस्य कारणभूतं पृथक्त्वम्, यथा-अयमस्मान् पृथक् ।
मंख्या-दी त्रय इत्यादिरूपा। संस्थानम-यया इदं परिमण्डलम् । मंयोगः- अयमंगुल्यो: मंयोगः ।
विभाग:--वियुक्तषु भेदज्ञानस्य कारणभूनो विभागः, , यथा- अयमिनो विभक्तः ।
इतिद्रव्यगुणपर्यायस्वल्पनिर्णयः ।