________________
जैन सिद्धान्त दीपिका
एनेषु च प्रत्येक जीवपुद्गलयोः षड्गुणाः, अन्येषां च त्रयो
गुणाः ।
स्पर्शः - कर्कश मृदुगुरुलघु शीतोष्ण स्निग्धरूक्षभेदादष्टधा । ग्मः - तिक्तकटुकपायाम्ल मधुरभेदान् पञ्चविधः । गन्धो द्विविध:- सुगन्धां दुर्गन्धश्च ।
वर्ण :-- कृष्णनील वनपीनश्वलभेदात् पञ्चधा ।
४०. पूर्वोतराकारपरित्यागादानं पर्यायः ।
"नक्वणं पज्जवाणं तु उभवी अस्सिया भवे" इत्यागमवचनात् द्रव्यगुणयोर्यः पूर्वाकारस्य परित्यागः, अपराकारम्य च आदान म पर्यायः ।
जीवग्य नरत्वामत्वादिभिः पुद्गलम्य स्वधन्वादिभिः धर्मास्तिकायादीनाञ्च मयांगविभागादिभिर्द्रव्यम्य पर्याया
बोध्याः ।
ज्ञानदर्शनादीनां परिवर्तनादेवंर्णादीनां च नवपुराणतादेर्गुणस्य पर्याया ज्ञेयाः ।
पूर्वोत्तराकाराणामानन्त्यात् पर्याया अपि अनन्ता एव ।