________________
जन सिद्धान्त दीपिका
वस्तुनो पृथग्भूतो बुद्धिकल्पितोऽशो देश उच्यते ।
३१. निरंण: प्रदेणः।
निरंणो देशः प्रदेशः कथ्यने । परमाणुपरिमितो वस्तुभाग इत्यर्थः । अविभागी परिच्छदोऽप्यस्य पर्यायः । पृथग्वस्तुत्वेन परमाणुम्ततो भिन्नः।
३२. कृत्स्नलोकेश्वगाहो धर्माधर्मयोः ।
धर्माधर्मास्तिकायो सम्पूर्ण लोकं व्याप्य तिष्ठतः ।
३३. एकप्रदेशादिषु विकल्प्य: पुद्गलानाम् ।
लोकस्यकप्रदेणादिष पदगलानामवगाहो विकल्पनीयः ।
३४. असंख्येयभागादिषु जीवानाम् ।
जीवः बनु स्वभावान् लोकस्य अल्पात् अल्लमसंख्येयप्रदेशात्मकममध्ययतमं भागमवरुध्य तिष्ठति, न पुद्गलवन् एक प्रदेगादिकम, इति असंख्येयभागादिषु जीवानामवगाहः । __ असंख्येयप्रदेशात्मके च लोके परिणतिबंचिश्यात् प्रदीपप्रभापटनवत् अनन्तानामपि जीवपुद्गलानां समावेगों न दुर्घटः ।