________________
जैन सिदान्त दीपिका
विश्लेष:-भेदः स च पञ्चधा१. उत्कर:-मुद्गसमीभेदवत् । २. वर्ण:-गांघूमचूर्णवत् । ३. खण्ड:-लोहवणवन् । ४. प्रतर:-अभ्रपटलभेदवत् । ५. अनुतटिका:-तटाकरेवावन् । कृष्णवर्णबहुल: पुद्गलपरिणामविणेप: तमः ।
प्रतिविम्बरूपः पुदगलपरिणामः छाया।
मूर्यादीनामुष्णः प्रकाश आतपः। चन्दादीनामनुप्णः प्रकाण उद्योतः । मण्यादीनां रश्मिः प्रभा। सर्व एव एने पुद्गलधर्माः, अन एनदापि पुद्गलः ।
१६. परमाणुः स्कन्धश्च ।
१७. अविभाज्यः परमाणुः ।
उत्तञ्च --- कारणमेव' नदन्त्यं, मूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवों, हिम्पर्शः कार्यलिङ्गश्च ।।
१. तेषां पौद्गलिकवस्तूनामन्य कारणमेव । २. कार्यमेव लिङ्ग यस्य स कार्यलिङ्गः ।